क्षत्रिय

Hindi

Etymology

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Pronunciation

  • (Delhi) IPA(key): /kʂət̪.ɾɪ.jə/, [kʃɐt̪.ɾi.jɐ]
  • Audio:(file)

Proper noun

क्षत्रिय • (kṣatriyam

  1. kshatriya (the warrior or military caste)

Declension

Declension of क्षत्रिय (sg-only masc cons-stem)
singular
direct क्षत्रिय
kṣatriya
oblique क्षत्रिय
kṣatriya
vocative क्षत्रिय
kṣatriya

Noun

क्षत्रिय • (kṣatriyam (feminine क्षत्रियण)

  1. kshatriya (member of the kshatriya caste)

Declension

Declension of क्षत्रिय (masc cons-stem)
singular plural
direct क्षत्रिय
kṣatriya
क्षत्रिय
kṣatriya
oblique क्षत्रिय
kṣatriya
क्षत्रियों
kṣatriyõ
vocative क्षत्रिय
kṣatriya
क्षत्रियो
kṣatriyo

Nepali

Etymology

Borrowed from Sanskrit क्षत्रिय (kṣatríya).

Pronunciation

  • IPA(key): [t͡sʰʌt̪rie]
  • Phonetic Devanagari: छत्रिए

Noun

क्षत्रिय • (kṣatriya)

  1. kshatriya (the warrior or military caste or a member of this caste)

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *kṣatríyas, from Proto-Indo-Iranian *kšatríyas (ruler, warrior), from Proto-Indo-European *tek- (obtain, receive, get). Cognate with Avestan 𐬑𐬱𐬀𐬚𐬭𐬌𐬌𐬀 (xšaθriia), Old Persian 𐎧𐏁𐎠𐎹𐎰𐎡𐎹 (xšāyaθiya, emperor) (whence Persian شاه (šâh, king)). Related to क्षत्र (kṣatrá, rule, dominion, authority).

Pronunciation

Noun

क्षत्रिय • (kṣatríya) stemm

  1. a Kshatriya, a member of the military or reigning order, consisting of kings, warriors and soldiers, which in later times constituted the second highest of the four castes in traditional Indian society
  2. the power of a sovereign

Declension

Masculine a-stem declension of क्षत्रिय
singular dual plural
nominative क्षत्रियः (kṣatríyaḥ) क्षत्रियौ (kṣatríyau)
क्षत्रिया¹ (kṣatríyā¹)
क्षत्रियाः (kṣatríyāḥ)
क्षत्रियासः¹ (kṣatríyāsaḥ¹)
accusative क्षत्रियम् (kṣatríyam) क्षत्रियौ (kṣatríyau)
क्षत्रिया¹ (kṣatríyā¹)
क्षत्रियान् (kṣatríyān)
instrumental क्षत्रियेण (kṣatríyeṇa) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियैः (kṣatríyaiḥ)
क्षत्रियेभिः¹ (kṣatríyebhiḥ¹)
dative क्षत्रियाय (kṣatríyāya) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
ablative क्षत्रियात् (kṣatríyāt) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
genitive क्षत्रियस्य (kṣatríyasya) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियाणाम् (kṣatríyāṇām)
locative क्षत्रिये (kṣatríye) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियेषु (kṣatríyeṣu)
vocative क्षत्रिय (kṣátriya) क्षत्रियौ (kṣátriyau)
क्षत्रिया¹ (kṣátriyā¹)
क्षत्रियाः (kṣátriyāḥ)
क्षत्रियासः¹ (kṣátriyāsaḥ¹)
  • ¹Vedic

Adjective

क्षत्रिय • (kṣatríya) stem

  1. governing, endowed with sovereignty

Declension

Masculine a-stem declension of क्षत्रिय
singular dual plural
nominative क्षत्रियः (kṣatríyaḥ) क्षत्रियौ (kṣatríyau)
क्षत्रिया¹ (kṣatríyā¹)
क्षत्रियाः (kṣatríyāḥ)
क्षत्रियासः¹ (kṣatríyāsaḥ¹)
accusative क्षत्रियम् (kṣatríyam) क्षत्रियौ (kṣatríyau)
क्षत्रिया¹ (kṣatríyā¹)
क्षत्रियान् (kṣatríyān)
instrumental क्षत्रियेण (kṣatríyeṇa) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियैः (kṣatríyaiḥ)
क्षत्रियेभिः¹ (kṣatríyebhiḥ¹)
dative क्षत्रियाय (kṣatríyāya) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
ablative क्षत्रियात् (kṣatríyāt) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
genitive क्षत्रियस्य (kṣatríyasya) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियाणाम् (kṣatríyāṇām)
locative क्षत्रिये (kṣatríye) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियेषु (kṣatríyeṣu)
vocative क्षत्रिय (kṣátriya) क्षत्रियौ (kṣátriyau)
क्षत्रिया¹ (kṣátriyā¹)
क्षत्रियाः (kṣátriyāḥ)
क्षत्रियासः¹ (kṣátriyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षत्रिया
singular dual plural
nominative क्षत्रिया (kṣatríyā) क्षत्रिये (kṣatríye) क्षत्रियाः (kṣatríyāḥ)
accusative क्षत्रियाम् (kṣatríyām) क्षत्रिये (kṣatríye) क्षत्रियाः (kṣatríyāḥ)
instrumental क्षत्रियया (kṣatríyayā)
क्षत्रिया¹ (kṣatríyā¹)
क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियाभिः (kṣatríyābhiḥ)
dative क्षत्रियायै (kṣatríyāyai) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियाभ्यः (kṣatríyābhyaḥ)
ablative क्षत्रियायाः (kṣatríyāyāḥ)
क्षत्रियायै² (kṣatríyāyai²)
क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियाभ्यः (kṣatríyābhyaḥ)
genitive क्षत्रियायाः (kṣatríyāyāḥ)
क्षत्रियायै² (kṣatríyāyai²)
क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियाणाम् (kṣatríyāṇām)
locative क्षत्रियायाम् (kṣatríyāyām) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियासु (kṣatríyāsu)
vocative क्षत्रिये (kṣátriye) क्षत्रिये (kṣátriye) क्षत्रियाः (kṣátriyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षत्रिय
singular dual plural
nominative क्षत्रियम् (kṣatríyam) क्षत्रिये (kṣatríye) क्षत्रियाणि (kṣatríyāṇi)
क्षत्रिया¹ (kṣatríyā¹)
accusative क्षत्रियम् (kṣatríyam) क्षत्रिये (kṣatríye) क्षत्रियाणि (kṣatríyāṇi)
क्षत्रिया¹ (kṣatríyā¹)
instrumental क्षत्रियेण (kṣatríyeṇa) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियैः (kṣatríyaiḥ)
क्षत्रियेभिः¹ (kṣatríyebhiḥ¹)
dative क्षत्रियाय (kṣatríyāya) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
ablative क्षत्रियात् (kṣatríyāt) क्षत्रियाभ्याम् (kṣatríyābhyām) क्षत्रियेभ्यः (kṣatríyebhyaḥ)
genitive क्षत्रियस्य (kṣatríyasya) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियाणाम् (kṣatríyāṇām)
locative क्षत्रिये (kṣatríye) क्षत्रिययोः (kṣatríyayoḥ) क्षत्रियेषु (kṣatríyeṣu)
vocative क्षत्रिय (kṣátriya) क्षत्रिये (kṣátriye) क्षत्रियाणि (kṣátriyāṇi)
क्षत्रिया¹ (kṣátriyā¹)
  • ¹Vedic

Descendants

Borrowed terms