क्षत्री

Sanskrit

Etymology

From क्षत्र (kṣatrá) +‎ -ई ().

Pronunciation

Noun

क्षत्री • (kṣatrī) stemf

  1. a kshatriya woman

Declension

Feminine ī-stem declension of क्षत्री
singular dual plural
nominative क्षत्री (kṣatrī) क्षत्र्यौ (kṣatryau)
क्षत्री¹ (kṣatrī¹)
क्षत्र्यः (kṣatryaḥ)
क्षत्रीः¹ (kṣatrīḥ¹)
accusative क्षत्रीम् (kṣatrīm) क्षत्र्यौ (kṣatryau)
क्षत्री¹ (kṣatrī¹)
क्षत्रीः (kṣatrīḥ)
instrumental क्षत्र्या (kṣatryā) क्षत्रीभ्याम् (kṣatrībhyām) क्षत्रीभिः (kṣatrībhiḥ)
dative क्षत्र्यै (kṣatryai) क्षत्रीभ्याम् (kṣatrībhyām) क्षत्रीभ्यः (kṣatrībhyaḥ)
ablative क्षत्र्याः (kṣatryāḥ)
क्षत्र्यै² (kṣatryai²)
क्षत्रीभ्याम् (kṣatrībhyām) क्षत्रीभ्यः (kṣatrībhyaḥ)
genitive क्षत्र्याः (kṣatryāḥ)
क्षत्र्यै² (kṣatryai²)
क्षत्र्योः (kṣatryoḥ) क्षत्रीणाम् (kṣatrīṇām)
locative क्षत्र्याम् (kṣatryām) क्षत्र्योः (kṣatryoḥ) क्षत्रीषु (kṣatrīṣu)
vocative क्षत्रि (kṣatri) क्षत्र्यौ (kṣatryau)
क्षत्री¹ (kṣatrī¹)
क्षत्र्यः (kṣatryaḥ)
क्षत्रीः¹ (kṣatrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas