क्षालित

Hindi

Etymology

Learned borrowing from Sanskrit क्षालित (kṣālita).

Pronunciation

  • (Delhi) IPA(key): /kʂɑː.lɪt̪/, [kʃäː.lɪt̪]

Adjective

क्षालित • (kṣālit) (indeclinable)

  1. (rare, formal) washed, cleaned, purified
    Synonyms: साफ़ (sāf), स्वच्छ (svacch), अच्छ (acch), अम्लान (amlān), अमलिन (amlin), निर्मल (nirmal), धौत (dhaut)

Further reading

Sanskrit

Alternative scripts

Etymology

From क्षल् (kṣal, to wash, clean, root) +‎ -इत (-ita).

Pronunciation

Adjective

क्षालित • (kṣālita) stem

  1. washed, cleaned, purified
    Synonyms: स्वच्छ (svaccha), अच्छ (accha), अम्लान (amlāna), अमलिन (amalina), निर्मल (nirmala), धौत (dhauta)
  2. wiped away, removed

Declension

Masculine a-stem declension of क्षालित
singular dual plural
nominative क्षालितः (kṣālitaḥ) क्षालितौ (kṣālitau)
क्षालिता¹ (kṣālitā¹)
क्षालिताः (kṣālitāḥ)
क्षालितासः¹ (kṣālitāsaḥ¹)
accusative क्षालितम् (kṣālitam) क्षालितौ (kṣālitau)
क्षालिता¹ (kṣālitā¹)
क्षालितान् (kṣālitān)
instrumental क्षालितेन (kṣālitena) क्षालिताभ्याम् (kṣālitābhyām) क्षालितैः (kṣālitaiḥ)
क्षालितेभिः¹ (kṣālitebhiḥ¹)
dative क्षालिताय (kṣālitāya) क्षालिताभ्याम् (kṣālitābhyām) क्षालितेभ्यः (kṣālitebhyaḥ)
ablative क्षालितात् (kṣālitāt) क्षालिताभ्याम् (kṣālitābhyām) क्षालितेभ्यः (kṣālitebhyaḥ)
genitive क्षालितस्य (kṣālitasya) क्षालितयोः (kṣālitayoḥ) क्षालितानाम् (kṣālitānām)
locative क्षालिते (kṣālite) क्षालितयोः (kṣālitayoḥ) क्षालितेषु (kṣāliteṣu)
vocative क्षालित (kṣālita) क्षालितौ (kṣālitau)
क्षालिता¹ (kṣālitā¹)
क्षालिताः (kṣālitāḥ)
क्षालितासः¹ (kṣālitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षालिता
singular dual plural
nominative क्षालिता (kṣālitā) क्षालिते (kṣālite) क्षालिताः (kṣālitāḥ)
accusative क्षालिताम् (kṣālitām) क्षालिते (kṣālite) क्षालिताः (kṣālitāḥ)
instrumental क्षालितया (kṣālitayā)
क्षालिता¹ (kṣālitā¹)
क्षालिताभ्याम् (kṣālitābhyām) क्षालिताभिः (kṣālitābhiḥ)
dative क्षालितायै (kṣālitāyai) क्षालिताभ्याम् (kṣālitābhyām) क्षालिताभ्यः (kṣālitābhyaḥ)
ablative क्षालितायाः (kṣālitāyāḥ)
क्षालितायै² (kṣālitāyai²)
क्षालिताभ्याम् (kṣālitābhyām) क्षालिताभ्यः (kṣālitābhyaḥ)
genitive क्षालितायाः (kṣālitāyāḥ)
क्षालितायै² (kṣālitāyai²)
क्षालितयोः (kṣālitayoḥ) क्षालितानाम् (kṣālitānām)
locative क्षालितायाम् (kṣālitāyām) क्षालितयोः (kṣālitayoḥ) क्षालितासु (kṣālitāsu)
vocative क्षालिते (kṣālite) क्षालिते (kṣālite) क्षालिताः (kṣālitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षालित
singular dual plural
nominative क्षालितम् (kṣālitam) क्षालिते (kṣālite) क्षालितानि (kṣālitāni)
क्षालिता¹ (kṣālitā¹)
accusative क्षालितम् (kṣālitam) क्षालिते (kṣālite) क्षालितानि (kṣālitāni)
क्षालिता¹ (kṣālitā¹)
instrumental क्षालितेन (kṣālitena) क्षालिताभ्याम् (kṣālitābhyām) क्षालितैः (kṣālitaiḥ)
क्षालितेभिः¹ (kṣālitebhiḥ¹)
dative क्षालिताय (kṣālitāya) क्षालिताभ्याम् (kṣālitābhyām) क्षालितेभ्यः (kṣālitebhyaḥ)
ablative क्षालितात् (kṣālitāt) क्षालिताभ्याम् (kṣālitābhyām) क्षालितेभ्यः (kṣālitebhyaḥ)
genitive क्षालितस्य (kṣālitasya) क्षालितयोः (kṣālitayoḥ) क्षालितानाम् (kṣālitānām)
locative क्षालिते (kṣālite) क्षालितयोः (kṣālitayoḥ) क्षालितेषु (kṣāliteṣu)
vocative क्षालित (kṣālita) क्षालिते (kṣālite) क्षालितानि (kṣālitāni)
क्षालिता¹ (kṣālitā¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: क्षालित (kṣālit) (learned)

Further reading