क्षुद्रक

Sanskrit

Alternative scripts

Etymology

Diminutive of क्षुद्र (kṣudrá); see there for more. Compare the Vedic dialectal form क्षुल्लक (kṣullaká).

Pronunciation

Adjective

क्षुद्रक • (kṣudraka) stem

  1. small, minute
  2. (of a breath) short

Declension

Masculine a-stem declension of क्षुद्रक
singular dual plural
nominative क्षुद्रकः (kṣudrakaḥ) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकाः (kṣudrakāḥ)
क्षुद्रकासः¹ (kṣudrakāsaḥ¹)
accusative क्षुद्रकम् (kṣudrakam) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकान् (kṣudrakān)
instrumental क्षुद्रकेण (kṣudrakeṇa) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकैः (kṣudrakaiḥ)
क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹)
dative क्षुद्रकाय (kṣudrakāya) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
ablative क्षुद्रकात् (kṣudrakāt) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
genitive क्षुद्रकस्य (kṣudrakasya) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकाणाम् (kṣudrakāṇām)
locative क्षुद्रके (kṣudrake) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकेषु (kṣudrakeṣu)
vocative क्षुद्रक (kṣudraka) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकाः (kṣudrakāḥ)
क्षुद्रकासः¹ (kṣudrakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रिका
singular dual plural
nominative क्षुद्रिका (kṣudrikā) क्षुद्रिके (kṣudrike) क्षुद्रिकाः (kṣudrikāḥ)
accusative क्षुद्रिकाम् (kṣudrikām) क्षुद्रिके (kṣudrike) क्षुद्रिकाः (kṣudrikāḥ)
instrumental क्षुद्रिकया (kṣudrikayā)
क्षुद्रिका¹ (kṣudrikā¹)
क्षुद्रिकाभ्याम् (kṣudrikābhyām) क्षुद्रिकाभिः (kṣudrikābhiḥ)
dative क्षुद्रिकायै (kṣudrikāyai) क्षुद्रिकाभ्याम् (kṣudrikābhyām) क्षुद्रिकाभ्यः (kṣudrikābhyaḥ)
ablative क्षुद्रिकायाः (kṣudrikāyāḥ)
क्षुद्रिकायै² (kṣudrikāyai²)
क्षुद्रिकाभ्याम् (kṣudrikābhyām) क्षुद्रिकाभ्यः (kṣudrikābhyaḥ)
genitive क्षुद्रिकायाः (kṣudrikāyāḥ)
क्षुद्रिकायै² (kṣudrikāyai²)
क्षुद्रिकयोः (kṣudrikayoḥ) क्षुद्रिकाणाम् (kṣudrikāṇām)
locative क्षुद्रिकायाम् (kṣudrikāyām) क्षुद्रिकयोः (kṣudrikayoḥ) क्षुद्रिकासु (kṣudrikāsu)
vocative क्षुद्रिके (kṣudrike) क्षुद्रिके (kṣudrike) क्षुद्रिकाः (kṣudrikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुद्रक
singular dual plural
nominative क्षुद्रकम् (kṣudrakam) क्षुद्रके (kṣudrake) क्षुद्रकाणि (kṣudrakāṇi)
क्षुद्रका¹ (kṣudrakā¹)
accusative क्षुद्रकम् (kṣudrakam) क्षुद्रके (kṣudrake) क्षुद्रकाणि (kṣudrakāṇi)
क्षुद्रका¹ (kṣudrakā¹)
instrumental क्षुद्रकेण (kṣudrakeṇa) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकैः (kṣudrakaiḥ)
क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹)
dative क्षुद्रकाय (kṣudrakāya) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
ablative क्षुद्रकात् (kṣudrakāt) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
genitive क्षुद्रकस्य (kṣudrakasya) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकाणाम् (kṣudrakāṇām)
locative क्षुद्रके (kṣudrake) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकेषु (kṣudrakeṣu)
vocative क्षुद्रक (kṣudraka) क्षुद्रके (kṣudrake) क्षुद्रकाणि (kṣudrakāṇi)
क्षुद्रका¹ (kṣudrakā¹)
  • ¹Vedic

Descendants

Proper noun

क्षुद्रक • (kṣudraka) stemm

  1. name of a warlike race in ancient India

Declension

Masculine a-stem declension of क्षुद्रक
singular dual plural
nominative क्षुद्रकः (kṣudrakaḥ) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकाः (kṣudrakāḥ)
क्षुद्रकासः¹ (kṣudrakāsaḥ¹)
accusative क्षुद्रकम् (kṣudrakam) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकान् (kṣudrakān)
instrumental क्षुद्रकेण (kṣudrakeṇa) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकैः (kṣudrakaiḥ)
क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹)
dative क्षुद्रकाय (kṣudrakāya) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
ablative क्षुद्रकात् (kṣudrakāt) क्षुद्रकाभ्याम् (kṣudrakābhyām) क्षुद्रकेभ्यः (kṣudrakebhyaḥ)
genitive क्षुद्रकस्य (kṣudrakasya) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकाणाम् (kṣudrakāṇām)
locative क्षुद्रके (kṣudrake) क्षुद्रकयोः (kṣudrakayoḥ) क्षुद्रकेषु (kṣudrakeṣu)
vocative क्षुद्रक (kṣudraka) क्षुद्रकौ (kṣudrakau)
क्षुद्रका¹ (kṣudrakā¹)
क्षुद्रकाः (kṣudrakāḥ)
क्षुद्रकासः¹ (kṣudrakāsaḥ¹)
  • ¹Vedic

Descendants

  • Ancient Greek: Οξυδρακοι (Oxudrakoi)
    • English: Oxydracian

References