क्षुल्लक

Marathi

Etymology

Borrowed from Sanskrit क्षुल्लक (kṣullaká). Compare Gujarati ક્ષુલ્લક (kṣullak), Kannada ಕ್ಷುಲ್ಲಕ (kṣullaka).

Pronunciation

  • IPA(key): /kʂul.lək/

Adjective

क्षुल्लक • (kṣullak)

  1. trivial, insignificant

Further reading

  • Berntsen, Maxine (1982–1983) “क्षुल्लक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “क्षुल्लक”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “क्षुल्लक”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Sanskrit

Alternative scripts

Etymology

A late Vedic corruption of an earlier क्षुद्रक (kṣudraka) which is the diminutive of क्षुद्र (kṣudrá); see there for more.

Pronunciation

Adjective

क्षुल्लक • (kṣullaká) stem

  1. small, little
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.32.5:
      अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥
      atho ye kṣullakā iva sarve te krimayo hatāḥ.
      Yes, those worms that seemed very tiny, have all been put to death.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.4.6:
      ...नमो॑ म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श् च वो॒ नमो॒...
      ...námo mahádbhyaḥ kṣullakébhyaś ca vo námo...
      Homage to you that are great, and to you that are small, homage!

Declension

Masculine a-stem declension of क्षुल्लक
singular dual plural
nominative क्षुल्लकः (kṣullakáḥ) क्षुल्लकौ (kṣullakaú)
क्षुल्लका¹ (kṣullakā́¹)
क्षुल्लकाः (kṣullakā́ḥ)
क्षुल्लकासः¹ (kṣullakā́saḥ¹)
accusative क्षुल्लकम् (kṣullakám) क्षुल्लकौ (kṣullakaú)
क्षुल्लका¹ (kṣullakā́¹)
क्षुल्लकान् (kṣullakā́n)
instrumental क्षुल्लकेन (kṣullakéna) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकैः (kṣullakaíḥ)
क्षुल्लकेभिः¹ (kṣullakébhiḥ¹)
dative क्षुल्लकाय (kṣullakā́ya) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकेभ्यः (kṣullakébhyaḥ)
ablative क्षुल्लकात् (kṣullakā́t) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकेभ्यः (kṣullakébhyaḥ)
genitive क्षुल्लकस्य (kṣullakásya) क्षुल्लकयोः (kṣullakáyoḥ) क्षुल्लकानाम् (kṣullakā́nām)
locative क्षुल्लके (kṣullaké) क्षुल्लकयोः (kṣullakáyoḥ) क्षुल्लकेषु (kṣullakéṣu)
vocative क्षुल्लक (kṣúllaka) क्षुल्लकौ (kṣúllakau)
क्षुल्लका¹ (kṣúllakā¹)
क्षुल्लकाः (kṣúllakāḥ)
क्षुल्लकासः¹ (kṣúllakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षुल्लिका
singular dual plural
nominative क्षुल्लिका (kṣullikā́) क्षुल्लिके (kṣulliké) क्षुल्लिकाः (kṣullikā́ḥ)
accusative क्षुल्लिकाम् (kṣullikā́m) क्षुल्लिके (kṣulliké) क्षुल्लिकाः (kṣullikā́ḥ)
instrumental क्षुल्लिकया (kṣullikáyā)
क्षुल्लिका¹ (kṣullikā́¹)
क्षुल्लिकाभ्याम् (kṣullikā́bhyām) क्षुल्लिकाभिः (kṣullikā́bhiḥ)
dative क्षुल्लिकायै (kṣullikā́yai) क्षुल्लिकाभ्याम् (kṣullikā́bhyām) क्षुल्लिकाभ्यः (kṣullikā́bhyaḥ)
ablative क्षुल्लिकायाः (kṣullikā́yāḥ)
क्षुल्लिकायै² (kṣullikā́yai²)
क्षुल्लिकाभ्याम् (kṣullikā́bhyām) क्षुल्लिकाभ्यः (kṣullikā́bhyaḥ)
genitive क्षुल्लिकायाः (kṣullikā́yāḥ)
क्षुल्लिकायै² (kṣullikā́yai²)
क्षुल्लिकयोः (kṣullikáyoḥ) क्षुल्लिकानाम् (kṣullikā́nām)
locative क्षुल्लिकायाम् (kṣullikā́yām) क्षुल्लिकयोः (kṣullikáyoḥ) क्षुल्लिकासु (kṣullikā́su)
vocative क्षुल्लिके (kṣúllike) क्षुल्लिके (kṣúllike) क्षुल्लिकाः (kṣúllikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुल्लक
singular dual plural
nominative क्षुल्लकम् (kṣullakám) क्षुल्लके (kṣullaké) क्षुल्लकानि (kṣullakā́ni)
क्षुल्लका¹ (kṣullakā́¹)
accusative क्षुल्लकम् (kṣullakám) क्षुल्लके (kṣullaké) क्षुल्लकानि (kṣullakā́ni)
क्षुल्लका¹ (kṣullakā́¹)
instrumental क्षुल्लकेन (kṣullakéna) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकैः (kṣullakaíḥ)
क्षुल्लकेभिः¹ (kṣullakébhiḥ¹)
dative क्षुल्लकाय (kṣullakā́ya) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकेभ्यः (kṣullakébhyaḥ)
ablative क्षुल्लकात् (kṣullakā́t) क्षुल्लकाभ्याम् (kṣullakā́bhyām) क्षुल्लकेभ्यः (kṣullakébhyaḥ)
genitive क्षुल्लकस्य (kṣullakásya) क्षुल्लकयोः (kṣullakáyoḥ) क्षुल्लकानाम् (kṣullakā́nām)
locative क्षुल्लके (kṣullaké) क्षुल्लकयोः (kṣullakáyoḥ) क्षुल्लकेषु (kṣullakéṣu)
vocative क्षुल्लक (kṣúllaka) क्षुल्लके (kṣúllake) क्षुल्लकानि (kṣúllakāni)
क्षुल्लका¹ (kṣúllakā¹)
  • ¹Vedic

Descendants