क्षुद्र

Hindi

Pronunciation

  • (Delhi) IPA(key): /kʂʊd̪.ɾᵊ/, [kʃʊd̪.ɾᵊ]

Etymology 1

Learned borrowing from Sanskrit क्षुद्र (kṣudra).

Adjective

क्षुद्र • (kṣudra) (indeclinable, Urdu spelling کْشُدْرَ or کْشُدْرَا)

  1. unimportant
  2. minor, minute, small
  3. insubstantial

Etymology 2

Learned borrowing from Sanskrit शूद्र (śūdra).

Noun

क्षुद्र • (kṣudram (Urdu spelling کْشُدْرَ or کْشُدْرَا)

  1. alternative form of शूद्र (śūdra)
Declension
Declension of क्षुद्र (masc cons-stem)
singular plural
direct क्षुद्र
kṣudra
क्षुद्र
kṣudra
oblique क्षुद्र
kṣudra
क्षुद्रों
kṣudrõ
vocative क्षुद्र
kṣudra
क्षुद्रो
kṣudro

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kšudrás (minute, tiny; dispersed), from Proto-Indo-European *k⁽ʷ⁾sewd- (to disperse, disintegrate). Cognate with Avestan 𐬑𐬱𐬎𐬛𐬭𐬀 (xšudra, liquid). Compare also क्षुल्ल (kṣulla, small) and क्षुद् (kṣud, to crush).

Pronunciation

Adjective

क्षुद्र • (kṣudrá) stem

  1. very small, minute, diminutive
  2. little, trifling
  3. mean, low, vile

Declension

Masculine a-stem declension of क्षुद्र
singular dual plural
nominative क्षुद्रः (kṣudráḥ) क्षुद्रौ (kṣudraú)
क्षुद्रा¹ (kṣudrā́¹)
क्षुद्राः (kṣudrā́ḥ)
क्षुद्रासः¹ (kṣudrā́saḥ¹)
accusative क्षुद्रम् (kṣudrám) क्षुद्रौ (kṣudraú)
क्षुद्रा¹ (kṣudrā́¹)
क्षुद्रान् (kṣudrā́n)
instrumental क्षुद्रेण (kṣudréṇa) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रैः (kṣudraíḥ)
क्षुद्रेभिः¹ (kṣudrébhiḥ¹)
dative क्षुद्राय (kṣudrā́ya) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रेभ्यः (kṣudrébhyaḥ)
ablative क्षुद्रात् (kṣudrā́t) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रेभ्यः (kṣudrébhyaḥ)
genitive क्षुद्रस्य (kṣudrásya) क्षुद्रयोः (kṣudráyoḥ) क्षुद्राणाम् (kṣudrā́ṇām)
locative क्षुद्रे (kṣudré) क्षुद्रयोः (kṣudráyoḥ) क्षुद्रेषु (kṣudréṣu)
vocative क्षुद्र (kṣúdra) क्षुद्रौ (kṣúdrau)
क्षुद्रा¹ (kṣúdrā¹)
क्षुद्राः (kṣúdrāḥ)
क्षुद्रासः¹ (kṣúdrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षुद्रा
singular dual plural
nominative क्षुद्रा (kṣudrā́) क्षुद्रे (kṣudré) क्षुद्राः (kṣudrā́ḥ)
accusative क्षुद्राम् (kṣudrā́m) क्षुद्रे (kṣudré) क्षुद्राः (kṣudrā́ḥ)
instrumental क्षुद्रया (kṣudráyā)
क्षुद्रा¹ (kṣudrā́¹)
क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्राभिः (kṣudrā́bhiḥ)
dative क्षुद्रायै (kṣudrā́yai) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्राभ्यः (kṣudrā́bhyaḥ)
ablative क्षुद्रायाः (kṣudrā́yāḥ)
क्षुद्रायै² (kṣudrā́yai²)
क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्राभ्यः (kṣudrā́bhyaḥ)
genitive क्षुद्रायाः (kṣudrā́yāḥ)
क्षुद्रायै² (kṣudrā́yai²)
क्षुद्रयोः (kṣudráyoḥ) क्षुद्राणाम् (kṣudrā́ṇām)
locative क्षुद्रायाम् (kṣudrā́yām) क्षुद्रयोः (kṣudráyoḥ) क्षुद्रासु (kṣudrā́su)
vocative क्षुद्रे (kṣúdre) क्षुद्रे (kṣúdre) क्षुद्राः (kṣúdrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुद्र
singular dual plural
nominative क्षुद्रम् (kṣudrám) क्षुद्रे (kṣudré) क्षुद्राणि (kṣudrā́ṇi)
क्षुद्रा¹ (kṣudrā́¹)
accusative क्षुद्रम् (kṣudrám) क्षुद्रे (kṣudré) क्षुद्राणि (kṣudrā́ṇi)
क्षुद्रा¹ (kṣudrā́¹)
instrumental क्षुद्रेण (kṣudréṇa) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रैः (kṣudraíḥ)
क्षुद्रेभिः¹ (kṣudrébhiḥ¹)
dative क्षुद्राय (kṣudrā́ya) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रेभ्यः (kṣudrébhyaḥ)
ablative क्षुद्रात् (kṣudrā́t) क्षुद्राभ्याम् (kṣudrā́bhyām) क्षुद्रेभ्यः (kṣudrébhyaḥ)
genitive क्षुद्रस्य (kṣudrásya) क्षुद्रयोः (kṣudráyoḥ) क्षुद्राणाम् (kṣudrā́ṇām)
locative क्षुद्रे (kṣudré) क्षुद्रयोः (kṣudráyoḥ) क्षुद्रेषु (kṣudréṣu)
vocative क्षुद्र (kṣúdra) क्षुद्रे (kṣúdre) क्षुद्राणि (kṣúdrāṇi)
क्षुद्रा¹ (kṣúdrā¹)
  • ¹Vedic

Descendants

Noun

क्षुद्र • (kṣudra) stemm

  1. a small particle of rice

Declension

Masculine a-stem declension of क्षुद्र
singular dual plural
nominative क्षुद्रः (kṣudraḥ) क्षुद्रौ (kṣudrau)
क्षुद्रा¹ (kṣudrā¹)
क्षुद्राः (kṣudrāḥ)
क्षुद्रासः¹ (kṣudrāsaḥ¹)
accusative क्षुद्रम् (kṣudram) क्षुद्रौ (kṣudrau)
क्षुद्रा¹ (kṣudrā¹)
क्षुद्रान् (kṣudrān)
instrumental क्षुद्रेण (kṣudreṇa) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रैः (kṣudraiḥ)
क्षुद्रेभिः¹ (kṣudrebhiḥ¹)
dative क्षुद्राय (kṣudrāya) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रेभ्यः (kṣudrebhyaḥ)
ablative क्षुद्रात् (kṣudrāt) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रेभ्यः (kṣudrebhyaḥ)
genitive क्षुद्रस्य (kṣudrasya) क्षुद्रयोः (kṣudrayoḥ) क्षुद्राणाम् (kṣudrāṇām)
locative क्षुद्रे (kṣudre) क्षुद्रयोः (kṣudrayoḥ) क्षुद्रेषु (kṣudreṣu)
vocative क्षुद्र (kṣudra) क्षुद्रौ (kṣudrau)
क्षुद्रा¹ (kṣudrā¹)
क्षुद्राः (kṣudrāḥ)
क्षुद्रासः¹ (kṣudrāsaḥ¹)
  • ¹Vedic

Noun

क्षुद्र • (kṣudra) stemn

  1. a particle of dust, flour, meal

Declension

Neuter a-stem declension of क्षुद्र
singular dual plural
nominative क्षुद्रम् (kṣudram) क्षुद्रे (kṣudre) क्षुद्राणि (kṣudrāṇi)
क्षुद्रा¹ (kṣudrā¹)
accusative क्षुद्रम् (kṣudram) क्षुद्रे (kṣudre) क्षुद्राणि (kṣudrāṇi)
क्षुद्रा¹ (kṣudrā¹)
instrumental क्षुद्रेण (kṣudreṇa) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रैः (kṣudraiḥ)
क्षुद्रेभिः¹ (kṣudrebhiḥ¹)
dative क्षुद्राय (kṣudrāya) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रेभ्यः (kṣudrebhyaḥ)
ablative क्षुद्रात् (kṣudrāt) क्षुद्राभ्याम् (kṣudrābhyām) क्षुद्रेभ्यः (kṣudrebhyaḥ)
genitive क्षुद्रस्य (kṣudrasya) क्षुद्रयोः (kṣudrayoḥ) क्षुद्राणाम् (kṣudrāṇām)
locative क्षुद्रे (kṣudre) क्षुद्रयोः (kṣudrayoḥ) क्षुद्रेषु (kṣudreṣu)
vocative क्षुद्र (kṣudra) क्षुद्रे (kṣudre) क्षुद्राणि (kṣudrāṇi)
क्षुद्रा¹ (kṣudrā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “क्षुद्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 330/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 434; 439
  • Turner, Ralph Lilley (1969–1985) “kṣudrá́”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 193