क्षुधा

Hindi

Etymology

Learned borrowing from Sanskrit क्षुधा (kṣudhā), which derives ultimately from Proto-Indo-Iranian *ćšudʰ- (hunger).

Pronunciation

  • (Delhi) IPA(key): /kʂʊ.d̪ʱɑː/, [kʃʊ.d̪ʱäː]

Noun

क्षुधा • (kṣudhāf (Urdu spelling کْشُدَھا) (rare, formal)

  1. hunger, appetite
    Synonyms: बुभुक्षा (bubhukṣā), भूख (bhūkh)

Declension

Declension of क्षुधा (fem ā-stem)
singular plural
direct क्षुधा
kṣudhā
क्षुधाएँ
kṣudhāẽ
oblique क्षुधा
kṣudhā
क्षुधाओं
kṣudhāõ
vocative क्षुधा
kṣudhā
क्षुधाओ
kṣudhāo

References

Sanskrit

Alternative scripts

Etymology

From क्षुध् (kṣúdh, hunger), from Proto-Indo-Iranian *ćšudʰ- (hunger).

Pronunciation

Noun

क्षुधा • (kṣudhā) stemf

  1. hunger
    Synonyms: see Thesaurus:क्षुधा

Declension

Feminine ā-stem declension of क्षुधा
singular dual plural
nominative क्षुधा (kṣudhā) क्षुधे (kṣudhe) क्षुधाः (kṣudhāḥ)
accusative क्षुधाम् (kṣudhām) क्षुधे (kṣudhe) क्षुधाः (kṣudhāḥ)
instrumental क्षुधया (kṣudhayā)
क्षुधा¹ (kṣudhā¹)
क्षुधाभ्याम् (kṣudhābhyām) क्षुधाभिः (kṣudhābhiḥ)
dative क्षुधायै (kṣudhāyai) क्षुधाभ्याम् (kṣudhābhyām) क्षुधाभ्यः (kṣudhābhyaḥ)
ablative क्षुधायाः (kṣudhāyāḥ)
क्षुधायै² (kṣudhāyai²)
क्षुधाभ्याम् (kṣudhābhyām) क्षुधाभ्यः (kṣudhābhyaḥ)
genitive क्षुधायाः (kṣudhāyāḥ)
क्षुधायै² (kṣudhāyai²)
क्षुधयोः (kṣudhayoḥ) क्षुधानाम् (kṣudhānām)
locative क्षुधायाम् (kṣudhāyām) क्षुधयोः (kṣudhayoḥ) क्षुधासु (kṣudhāsu)
vocative क्षुधे (kṣudhe) क्षुधे (kṣudhe) क्षुधाः (kṣudhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Dardic:
    • Khowar: ݯھُوئی (c̣húi)
  • Pali: khudā
  • Prakrit: 𑀙𑀼𑀳𑀸 (chuhā), 𑀔𑀼𑀳𑀸 (khuhā)Śaurasenī
Borrowed terms

References