क्षुध्

Hindi

Etymology

Learned borrowing from Sanskrit क्षुध् (kṣudh).

Pronunciation

  • (Delhi) IPA(key): /kʂʊd̪ʱ/, [kʃʊd̪ʱ]

Noun

क्षुध् • (kṣudhf

  1. (rare) hunger
    Synonyms: भूख (bhūkh), क्षुधा (kṣudhā), बुभुक्षा (bubhukṣā), इश्तिहा (iśtihā)

Declension

Declension of क्षुध् (fem cons-stem)
singular plural
direct क्षुध्
kṣudh
क्षुधें
kṣudhẽ
oblique क्षुध्
kṣudh
क्षुधों
kṣudhõ
vocative क्षुध्
kṣudh
क्षुधो
kṣudho

Further reading

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *ćšudʰ- (hunger; to be hungry).

Cognate with Avestan 𐬱𐬎𐬜𐬆𐬨 (šuδəm, hunger), Middle Persian [script needed] (šwd, hunger), Ossetian суд (sud, hunger).

Pronunciation

for the noun:

Noun

क्षुध् • (kṣúdh) stemf

  1. hunger
    Synonyms: see Thesaurus:क्षुधा

Declension

Feminine root-stem declension of क्षुध्
singular dual plural
nominative क्षुत् (kṣút) क्षुधौ (kṣúdhau)
क्षुधा¹ (kṣúdhā¹)
क्षुधः (kṣúdhaḥ)
accusative क्षुधम् (kṣúdham) क्षुधौ (kṣúdhau)
क्षुधा¹ (kṣúdhā¹)
क्षुधः (kṣúdhaḥ)
instrumental क्षुधा (kṣudhā́) क्षुद्भ्याम् (kṣudbhyā́m) क्षुद्भिः (kṣudbhíḥ)
dative क्षुधे (kṣudhé) क्षुद्भ्याम् (kṣudbhyā́m) क्षुद्भ्यः (kṣudbhyáḥ)
ablative क्षुधः (kṣudháḥ) क्षुद्भ्याम् (kṣudbhyā́m) क्षुद्भ्यः (kṣudbhyáḥ)
genitive क्षुधः (kṣudháḥ) क्षुधोः (kṣudhóḥ) क्षुधाम् (kṣudhā́m)
locative क्षुधि (kṣudhí) क्षुधोः (kṣudhóḥ) क्षुत्सु (kṣutsú)
vocative क्षुत् (kṣút) क्षुधौ (kṣúdhau)
क्षुधा¹ (kṣúdhā¹)
क्षुधः (kṣúdhaḥ)
  • ¹Vedic

Derived terms

Root

क्षुध् • (kṣudh)

  1. to be hungry

Derived terms

  • क्षुध्यति (kṣúdhyati)
  • क्षुधित (kṣudhita)
  • क्षुधालु (kṣudhālu)

Descendants

  • Kannada: ಕ್ಷುತ್ತು (kṣuttu)
  • Tamil: க்ஷுத்து (kṣuttu)
  • Telugu: క్షుత్తు (kṣuttu)

Further reading