बुभुक्षा

Hindi

Etymology

Learned borrowing from Sanskrit बुभुक्षा (bubhukṣā). Doublet of भूख (bhūkh).

Pronunciation

  • (Delhi) IPA(key): /bʊ.bʱʊk.ʂɑː/, [bʊ.bʱʊk.ʃäː]

Noun

बुभुक्षा • (bubhukṣāf (Urdu spelling بُبُھکْشَا)

  1. (formal, rare) hunger, appetite, wish to eat
    Synonyms: इश्तिहा (iśtihā), क्षुधा (kṣudhā), (more common) भूख (bhūkh)

Declension

Declension of बुभुक्षा (fem ā-stem)
singular plural
direct बुभुक्षा
bubhukṣā
बुभुक्षाएँ
bubhukṣāẽ
oblique बुभुक्षा
bubhukṣā
बुभुक्षाओं
bubhukṣāõ
vocative बुभुक्षा
bubhukṣā
बुभुक्षाओ
bubhukṣāo

References

Sanskrit

Alternative scripts

Etymology

    Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -आ (), from the root भुज् (bhuj, to enjoy, to eat).

    Pronunciation

    Noun

    बुभुक्षा • (bubhukṣā) stemf

    1. desire of enjoying anything
    2. wish to eat, appetite, hunger
      Synonyms: see Thesaurus:क्षुधा

    Declension

    Feminine ā-stem declension of बुभुक्षा
    singular dual plural
    nominative बुभुक्षा (bubhukṣā) बुभुक्षे (bubhukṣe) बुभुक्षाः (bubhukṣāḥ)
    accusative बुभुक्षाम् (bubhukṣām) बुभुक्षे (bubhukṣe) बुभुक्षाः (bubhukṣāḥ)
    instrumental बुभुक्षया (bubhukṣayā)
    बुभुक्षा¹ (bubhukṣā¹)
    बुभुक्षाभ्याम् (bubhukṣābhyām) बुभुक्षाभिः (bubhukṣābhiḥ)
    dative बुभुक्षायै (bubhukṣāyai) बुभुक्षाभ्याम् (bubhukṣābhyām) बुभुक्षाभ्यः (bubhukṣābhyaḥ)
    ablative बुभुक्षायाः (bubhukṣāyāḥ)
    बुभुक्षायै² (bubhukṣāyai²)
    बुभुक्षाभ्याम् (bubhukṣābhyām) बुभुक्षाभ्यः (bubhukṣābhyaḥ)
    genitive बुभुक्षायाः (bubhukṣāyāḥ)
    बुभुक्षायै² (bubhukṣāyai²)
    बुभुक्षयोः (bubhukṣayoḥ) बुभुक्षाणाम् (bubhukṣāṇām)
    locative बुभुक्षायाम् (bubhukṣāyām) बुभुक्षयोः (bubhukṣayoḥ) बुभुक्षासु (bubhukṣāsu)
    vocative बुभुक्षे (bubhukṣe) बुभुक्षे (bubhukṣe) बुभुक्षाः (bubhukṣāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References