क्षुभित

Hindi

Alternative forms

Etymology

Learned borrowing from Sanskrit क्षुभित (kṣubhita).

Pronunciation

  • (Delhi) IPA(key): /kʂʊ.bʱɪt̪/, [kʃʊ.bʱɪt̪]

Adjective

क्षुभित • (kṣubhit) (indeclinable)

  1. (formal) agitated, disturbed, frightened, alarmed, afraid

Further reading

Sanskrit

Alternative forms

Alternative scripts

Etymology

From क्षुभ् (kṣubh, root) +‎ -इत (-ita).

Pronunciation

Adjective

क्षुभित • (kṣubhita) stem

  1. agitated, disturbed, frightened, alarmed, afraid
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.19:
      दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्। आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम्॥
      daivātkṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān. ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam.
      After the Supreme Personality of Godhead impregnates material nature with his internal potency, material nature delivers the sum total of the cosmic intelligence, which is known as Hiraṇmaya. This takes place in material nature when she is agitated by the destinations of the conditioned souls.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.71.17:
      बलं बृहद्ध्वजपटछत्रचामरैर्वरायुधाभरणकिरीटवर्मभिः। दिवांशुभिस्तुमुलरवं बभौ रवेर्यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः॥
      balaṃ bṛhaddhvajapaṭachatracāmarairvarāyudhābharaṇakirīṭavarmabhiḥ. divāṃśubhistumularavaṃ babhau raveryathārṇavaḥ kṣubhitatimiṅgilormibhiḥ.
      The Lord’s army boasted royal umbrellas, cāmara fans and huge flagpoles with waving banners. During the day the sun’s rays reflected brightly from the soldiers’ fine weapons, jewelry, helmets and armor. Thus Lord Kṛṣṇa’s army, noisy with shouts and clatter, appeared like an ocean stirring with agitated waves and timiṅgila fish.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.28:
      यस्येषदुत्कलितरोषकटाक्षमोक्षैर्वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलोऽब्धिः। सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुरिषुक्षतानि॥
      yasyeṣadutkalitaroṣakaṭākṣamokṣairvartmādiśat kṣubhitanakratimiṅgaloʼbdhiḥ. setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni.
      You are he who impelled the ocean to give way when his sidelong glances, slightly manifesting his anger, disturbed the crocodiles and timiṅgila fish within the watery depths. You are he who built a great bridge to establish his fame, who burned down the city of Laṅkā, and whose arrows severed the heads of Rāvaṇa, which then fell to the ground.

Declension

Masculine a-stem declension of क्षुभित
singular dual plural
nominative क्षुभितः (kṣubhitaḥ) क्षुभितौ (kṣubhitau)
क्षुभिता¹ (kṣubhitā¹)
क्षुभिताः (kṣubhitāḥ)
क्षुभितासः¹ (kṣubhitāsaḥ¹)
accusative क्षुभितम् (kṣubhitam) क्षुभितौ (kṣubhitau)
क्षुभिता¹ (kṣubhitā¹)
क्षुभितान् (kṣubhitān)
instrumental क्षुभितेन (kṣubhitena) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितैः (kṣubhitaiḥ)
क्षुभितेभिः¹ (kṣubhitebhiḥ¹)
dative क्षुभिताय (kṣubhitāya) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितेभ्यः (kṣubhitebhyaḥ)
ablative क्षुभितात् (kṣubhitāt) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितेभ्यः (kṣubhitebhyaḥ)
genitive क्षुभितस्य (kṣubhitasya) क्षुभितयोः (kṣubhitayoḥ) क्षुभितानाम् (kṣubhitānām)
locative क्षुभिते (kṣubhite) क्षुभितयोः (kṣubhitayoḥ) क्षुभितेषु (kṣubhiteṣu)
vocative क्षुभित (kṣubhita) क्षुभितौ (kṣubhitau)
क्षुभिता¹ (kṣubhitā¹)
क्षुभिताः (kṣubhitāḥ)
क्षुभितासः¹ (kṣubhitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्षुभिता
singular dual plural
nominative क्षुभिता (kṣubhitā) क्षुभिते (kṣubhite) क्षुभिताः (kṣubhitāḥ)
accusative क्षुभिताम् (kṣubhitām) क्षुभिते (kṣubhite) क्षुभिताः (kṣubhitāḥ)
instrumental क्षुभितया (kṣubhitayā)
क्षुभिता¹ (kṣubhitā¹)
क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभिताभिः (kṣubhitābhiḥ)
dative क्षुभितायै (kṣubhitāyai) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभिताभ्यः (kṣubhitābhyaḥ)
ablative क्षुभितायाः (kṣubhitāyāḥ)
क्षुभितायै² (kṣubhitāyai²)
क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभिताभ्यः (kṣubhitābhyaḥ)
genitive क्षुभितायाः (kṣubhitāyāḥ)
क्षुभितायै² (kṣubhitāyai²)
क्षुभितयोः (kṣubhitayoḥ) क्षुभितानाम् (kṣubhitānām)
locative क्षुभितायाम् (kṣubhitāyām) क्षुभितयोः (kṣubhitayoḥ) क्षुभितासु (kṣubhitāsu)
vocative क्षुभिते (kṣubhite) क्षुभिते (kṣubhite) क्षुभिताः (kṣubhitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुभित
singular dual plural
nominative क्षुभितम् (kṣubhitam) क्षुभिते (kṣubhite) क्षुभितानि (kṣubhitāni)
क्षुभिता¹ (kṣubhitā¹)
accusative क्षुभितम् (kṣubhitam) क्षुभिते (kṣubhite) क्षुभितानि (kṣubhitāni)
क्षुभिता¹ (kṣubhitā¹)
instrumental क्षुभितेन (kṣubhitena) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितैः (kṣubhitaiḥ)
क्षुभितेभिः¹ (kṣubhitebhiḥ¹)
dative क्षुभिताय (kṣubhitāya) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितेभ्यः (kṣubhitebhyaḥ)
ablative क्षुभितात् (kṣubhitāt) क्षुभिताभ्याम् (kṣubhitābhyām) क्षुभितेभ्यः (kṣubhitebhyaḥ)
genitive क्षुभितस्य (kṣubhitasya) क्षुभितयोः (kṣubhitayoḥ) क्षुभितानाम् (kṣubhitānām)
locative क्षुभिते (kṣubhite) क्षुभितयोः (kṣubhitayoḥ) क्षुभितेषु (kṣubhiteṣu)
vocative क्षुभित (kṣubhita) क्षुभिते (kṣubhite) क्षुभितानि (kṣubhitāni)
क्षुभिता¹ (kṣubhitā¹)
  • ¹Vedic

Further reading