गञ्ज

See also: गञ्जा

Sanskrit

Etymology 1

From Proto-Indo-European *gang- (to mock). Cognate with Ancient Greek γαγγαίνειν (gangaínein, to laugh at, mock), Old English canc (jeering, scorn).

Pronunciation

Noun

गञ्ज • (gañja) stemm

  1. disrespect

Etymology 2

Borrowed from Persian گنج (ganj).

Pronunciation

Noun

गञ्ज • (gañja) stemm or n

  1. treasury

Declension

Masculine a-stem declension of गञ्ज
singular dual plural
nominative गञ्जः (gañjaḥ) गञ्जौ (gañjau)
गञ्जा¹ (gañjā¹)
गञ्जाः (gañjāḥ)
गञ्जासः¹ (gañjāsaḥ¹)
accusative गञ्जम् (gañjam) गञ्जौ (gañjau)
गञ्जा¹ (gañjā¹)
गञ्जान् (gañjān)
instrumental गञ्जेन (gañjena) गञ्जाभ्याम् (gañjābhyām) गञ्जैः (gañjaiḥ)
गञ्जेभिः¹ (gañjebhiḥ¹)
dative गञ्जाय (gañjāya) गञ्जाभ्याम् (gañjābhyām) गञ्जेभ्यः (gañjebhyaḥ)
ablative गञ्जात् (gañjāt) गञ्जाभ्याम् (gañjābhyām) गञ्जेभ्यः (gañjebhyaḥ)
genitive गञ्जस्य (gañjasya) गञ्जयोः (gañjayoḥ) गञ्जानाम् (gañjānām)
locative गञ्जे (gañje) गञ्जयोः (gañjayoḥ) गञ्जेषु (gañjeṣu)
vocative गञ्ज (gañja) गञ्जौ (gañjau)
गञ्जा¹ (gañjā¹)
गञ्जाः (gañjāḥ)
गञ्जासः¹ (gañjāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of गञ्ज
singular dual plural
nominative गञ्जम् (gañjam) गञ्जे (gañje) गञ्जानि (gañjāni)
गञ्जा¹ (gañjā¹)
accusative गञ्जम् (gañjam) गञ्जे (gañje) गञ्जानि (gañjāni)
गञ्जा¹ (gañjā¹)
instrumental गञ्जेन (gañjena) गञ्जाभ्याम् (gañjābhyām) गञ्जैः (gañjaiḥ)
गञ्जेभिः¹ (gañjebhiḥ¹)
dative गञ्जाय (gañjāya) गञ्जाभ्याम् (gañjābhyām) गञ्जेभ्यः (gañjebhyaḥ)
ablative गञ्जात् (gañjāt) गञ्जाभ्याम् (gañjābhyām) गञ्जेभ्यः (gañjebhyaḥ)
genitive गञ्जस्य (gañjasya) गञ्जयोः (gañjayoḥ) गञ्जानाम् (gañjānām)
locative गञ्जे (gañje) गञ्जयोः (gañjayoḥ) गञ्जेषु (gañjeṣu)
vocative गञ्ज (gañja) गञ्जे (gañje) गञ्जानि (gañjāni)
गञ्जा¹ (gañjā¹)
  • ¹Vedic

Derived terms

  • धर्मगञ्ज (dharmagañja)

References