गञ्जा

See also: गञ्ज

Sanskrit

Alternative forms

Alternative scripts

Etymology

Unknown. Perhaps related to गृञ्ज (gṛñja, type of plant), गृञ्जन (gṛñjana, turnip), गार्जर (gārjara, carrot).[1]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

गञ्जा • (gañjā) stemf

  1. tavern
  2. drinking-vessel (especially one for intoxicating liquors)
  3. hemp
  4. hut, hovel, abode of low people (पामरसद्मन् (pāmara-sadman))
  5. cowhouse, shed
  6. mine
  7. written for गुञ्जा (guñjā) (Abrus precatorius)

Declension

Feminine ā-stem declension of गञ्जा
singular dual plural
nominative गञ्जा (gañjā) गञ्जे (gañje) गञ्जाः (gañjāḥ)
accusative गञ्जाम् (gañjām) गञ्जे (gañje) गञ्जाः (gañjāḥ)
instrumental गञ्जया (gañjayā) गञ्जाभ्याम् (gañjābhyām) गञ्जाभिः (gañjābhiḥ)
dative गञ्जायै (gañjāyai) गञ्जाभ्याम् (gañjābhyām) गञ्जाभ्यः (gañjābhyaḥ)
ablative गञ्जायाः (gañjāyāḥ) गञ्जाभ्याम् (gañjābhyām) गञ्जाभ्यः (gañjābhyaḥ)
genitive गञ्जायाः (gañjāyāḥ) गञ्जयोः (gañjayoḥ) गञ्जानाम् (gañjānām)
locative गञ्जायाम् (gañjāyām) गञ्जयोः (gañjayoḥ) गञ्जासु (gañjāsu)
vocative गञ्जे (gañje) गञ्जे (gañje) गञ्जाः (gañjāḥ)
  • गगनगञ्ज (gagana-gañja)
  • धर्मगञ्ज (dhárma-gañja)

Descendants

See also

  • गञ्जवर (gañjavara, treasurer) (borrowed from Old Persian, not derived from गञ्जा (gañjā))

References

Further reading