गोष्ठ

Sanskrit

FWOTD – 13 February 2024

Alternative scripts

Etymology

    Inherited from Proto-Indo-European *gʷow-sth₂-ó-, from *gʷṓws (cow) + *steh₂- (to stand). By surface analysis, गो (go) +‎ स्थ (stha). Cognate with Celtiberian boustom (cow-house).

    Pronunciation

    Noun

    गोष्ठ • (goṣṭhá) stemm

    1. cow-pen, cowshed, cattle abode
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.28.1:
        आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
        ā gāvo agmannuta bhadramakrantsīdantu goṣṭhe raṇayantvasme.
        The cows have come and brought good fortune: let them rest in the cow-pen and be happy near us.
      • c. 1200 BCE – 1000 BCE, Atharvaveda
    2. stable (for other domesticated animals)
    3. meeting-place
    4. a male given name

    Declension

    Masculine a-stem declension of गोष्ठ
    singular dual plural
    nominative गोष्ठः (goṣṭháḥ) गोष्ठौ (goṣṭhaú)
    गोष्ठा¹ (goṣṭhā́¹)
    गोष्ठाः (goṣṭhā́ḥ)
    गोष्ठासः¹ (goṣṭhā́saḥ¹)
    accusative गोष्ठम् (goṣṭhám) गोष्ठौ (goṣṭhaú)
    गोष्ठा¹ (goṣṭhā́¹)
    गोष्ठान् (goṣṭhā́n)
    instrumental गोष्ठेन (goṣṭhéna) गोष्ठाभ्याम् (goṣṭhā́bhyām) गोष्ठैः (goṣṭhaíḥ)
    गोष्ठेभिः¹ (goṣṭhébhiḥ¹)
    dative गोष्ठाय (goṣṭhā́ya) गोष्ठाभ्याम् (goṣṭhā́bhyām) गोष्ठेभ्यः (goṣṭhébhyaḥ)
    ablative गोष्ठात् (goṣṭhā́t) गोष्ठाभ्याम् (goṣṭhā́bhyām) गोष्ठेभ्यः (goṣṭhébhyaḥ)
    genitive गोष्ठस्य (goṣṭhásya) गोष्ठयोः (goṣṭháyoḥ) गोष्ठानाम् (goṣṭhā́nām)
    locative गोष्ठे (goṣṭhé) गोष्ठयोः (goṣṭháyoḥ) गोष्ठेषु (goṣṭhéṣu)
    vocative गोष्ठ (góṣṭha) गोष्ठौ (góṣṭhau)
    गोष्ठा¹ (góṣṭhā¹)
    गोष्ठाः (góṣṭhāḥ)
    गोष्ठासः¹ (góṣṭhāsaḥ¹)
    • ¹Vedic

    Descendants

    References

    Further reading

    • Hellwig, Oliver (2010–2025) “goṣṭha”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.