घटन

Sanskrit

Alternative scripts

Etymology

From घट् (ghaṭ, to exert oneself, reach, happen).

Pronunciation

Noun

घटन • (ghaṭana) stemn

  1. connection or union with

Declension

Neuter a-stem declension of घटन
singular dual plural
nominative घटनम् (ghaṭanam) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
accusative घटनम् (ghaṭanam) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
instrumental घटनेन (ghaṭanena) घटनाभ्याम् (ghaṭanābhyām) घटनैः (ghaṭanaiḥ)
घटनेभिः¹ (ghaṭanebhiḥ¹)
dative घटनाय (ghaṭanāya) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
ablative घटनात् (ghaṭanāt) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
genitive घटनस्य (ghaṭanasya) घटनयोः (ghaṭanayoḥ) घटनानाम् (ghaṭanānām)
locative घटने (ghaṭane) घटनयोः (ghaṭanayoḥ) घटनेषु (ghaṭaneṣu)
vocative घटन (ghaṭana) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
  • ¹Vedic

Noun

घटन • (ghaṭana) stemf घटन • (ghaṭana) stemn

  1. procuring, finding
  2. making, effecting, forming, fashioning, bringing about

Declension

This noun needs an inflection-table template.

Neuter a-stem declension of घटन
singular dual plural
nominative घटनम् (ghaṭanam) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
accusative घटनम् (ghaṭanam) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
instrumental घटनेन (ghaṭanena) घटनाभ्याम् (ghaṭanābhyām) घटनैः (ghaṭanaiḥ)
घटनेभिः¹ (ghaṭanebhiḥ¹)
dative घटनाय (ghaṭanāya) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
ablative घटनात् (ghaṭanāt) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
genitive घटनस्य (ghaṭanasya) घटनयोः (ghaṭanayoḥ) घटनानाम् (ghaṭanānām)
locative घटने (ghaṭane) घटनयोः (ghaṭanayoḥ) घटनेषु (ghaṭaneṣu)
vocative घटन (ghaṭana) घटने (ghaṭane) घटनानि (ghaṭanāni)
घटना¹ (ghaṭanā¹)
  • ¹Vedic

Noun

घटन • (ghaṭana) stemm

  1. an actor
  2. a wicked or shameless person

Declension

Masculine a-stem declension of घटन
singular dual plural
nominative घटनः (ghaṭanaḥ) घटनौ (ghaṭanau)
घटना¹ (ghaṭanā¹)
घटनाः (ghaṭanāḥ)
घटनासः¹ (ghaṭanāsaḥ¹)
accusative घटनम् (ghaṭanam) घटनौ (ghaṭanau)
घटना¹ (ghaṭanā¹)
घटनान् (ghaṭanān)
instrumental घटनेन (ghaṭanena) घटनाभ्याम् (ghaṭanābhyām) घटनैः (ghaṭanaiḥ)
घटनेभिः¹ (ghaṭanebhiḥ¹)
dative घटनाय (ghaṭanāya) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
ablative घटनात् (ghaṭanāt) घटनाभ्याम् (ghaṭanābhyām) घटनेभ्यः (ghaṭanebhyaḥ)
genitive घटनस्य (ghaṭanasya) घटनयोः (ghaṭanayoḥ) घटनानाम् (ghaṭanānām)
locative घटने (ghaṭane) घटनयोः (ghaṭanayoḥ) घटनेषु (ghaṭaneṣu)
vocative घटन (ghaṭana) घटनौ (ghaṭanau)
घटना¹ (ghaṭanā¹)
घटनाः (ghaṭanāḥ)
घटनासः¹ (ghaṭanāsaḥ¹)
  • ¹Vedic

References