घटी

Sanskrit

Alternative scripts

Etymology

Feminine form of घट (ghaṭa, pot).

Noun

घटी • (ghaṭī) stemf

  1. a pot
  2. a water clock
  3. a short time period (often of 24 minutes)

Declension

Feminine ī-stem declension of घटी
singular dual plural
nominative घटी (ghaṭī) घट्यौ (ghaṭyau)
घटी¹ (ghaṭī¹)
घट्यः (ghaṭyaḥ)
घटीः¹ (ghaṭīḥ¹)
accusative घटीम् (ghaṭīm) घट्यौ (ghaṭyau)
घटी¹ (ghaṭī¹)
घटीः (ghaṭīḥ)
instrumental घट्या (ghaṭyā) घटीभ्याम् (ghaṭībhyām) घटीभिः (ghaṭībhiḥ)
dative घट्यै (ghaṭyai) घटीभ्याम् (ghaṭībhyām) घटीभ्यः (ghaṭībhyaḥ)
ablative घट्याः (ghaṭyāḥ)
घट्यै² (ghaṭyai²)
घटीभ्याम् (ghaṭībhyām) घटीभ्यः (ghaṭībhyaḥ)
genitive घट्याः (ghaṭyāḥ)
घट्यै² (ghaṭyai²)
घट्योः (ghaṭyoḥ) घटीनाम् (ghaṭīnām)
locative घट्याम् (ghaṭyām) घट्योः (ghaṭyoḥ) घटीषु (ghaṭīṣu)
vocative घटि (ghaṭi) घट्यौ (ghaṭyau)
घटी¹ (ghaṭī¹)
घट्यः (ghaṭyaḥ)
घटीः¹ (ghaṭīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

Borrowed terms

References