चतुःशृङ्ग

Sanskrit

Alternative scripts

Etymology

चतुर् (catur, four) +‎ शृङ्ग (śṛṅga, horned).

Pronunciation

Adjective

चतुःशृङ्ग • (cátuḥśṛṅga) stem

  1. four-horned, having four horns
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.58.2:
      व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
      उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
      vayáṃ nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ.
      úpa brahmā́ śṛṇavacchasyámānaṃ cátuḥśṛṅgoʼvamīdgaurá etát.
      Let us declare aloud the name of Ghṛta, and at this sacrifice hold it up with homage.
      So let the Brahman hear the praise we utter. This hath the four-horned Buffalo emitted.

Declension

Masculine a-stem declension of चतुःशृङ्ग
singular dual plural
nominative चतुःशृङ्गः (cátuḥśṛṅgaḥ) चतुःशृङ्गौ (cátuḥśṛṅgau)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
चतुःशृङ्गाः (cátuḥśṛṅgāḥ)
चतुःशृङ्गासः¹ (cátuḥśṛṅgāsaḥ¹)
accusative चतुःशृङ्गम् (cátuḥśṛṅgam) चतुःशृङ्गौ (cátuḥśṛṅgau)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
चतुःशृङ्गान् (cátuḥśṛṅgān)
instrumental चतुःशृङ्गेण (cátuḥśṛṅgeṇa) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गैः (cátuḥśṛṅgaiḥ)
चतुःशृङ्गेभिः¹ (cátuḥśṛṅgebhiḥ¹)
dative चतुःशृङ्गाय (cátuḥśṛṅgāya) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ)
ablative चतुःशृङ्गात् (cátuḥśṛṅgāt) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ)
genitive चतुःशृङ्गस्य (cátuḥśṛṅgasya) चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām)
locative चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गेषु (cátuḥśṛṅgeṣu)
vocative चतुःशृङ्ग (cátuḥśṛṅga) चतुःशृङ्गौ (cátuḥśṛṅgau)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
चतुःशृङ्गाः (cátuḥśṛṅgāḥ)
चतुःशृङ्गासः¹ (cátuḥśṛṅgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of चतुःशृङ्गा
singular dual plural
nominative चतुःशृङ्गा (cátuḥśṛṅgā) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाः (cátuḥśṛṅgāḥ)
accusative चतुःशृङ्गाम् (cátuḥśṛṅgām) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाः (cátuḥśṛṅgāḥ)
instrumental चतुःशृङ्गया (cátuḥśṛṅgayā)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गाभिः (cátuḥśṛṅgābhiḥ)
dative चतुःशृङ्गायै (cátuḥśṛṅgāyai) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गाभ्यः (cátuḥśṛṅgābhyaḥ)
ablative चतुःशृङ्गायाः (cátuḥśṛṅgāyāḥ)
चतुःशृङ्गायै² (cátuḥśṛṅgāyai²)
चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गाभ्यः (cátuḥśṛṅgābhyaḥ)
genitive चतुःशृङ्गायाः (cátuḥśṛṅgāyāḥ)
चतुःशृङ्गायै² (cátuḥśṛṅgāyai²)
चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām)
locative चतुःशृङ्गायाम् (cátuḥśṛṅgāyām) चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गासु (cátuḥśṛṅgāsu)
vocative चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाः (cátuḥśṛṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुःशृङ्ग
singular dual plural
nominative चतुःशृङ्गम् (cátuḥśṛṅgam) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाणि (cátuḥśṛṅgāṇi)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
accusative चतुःशृङ्गम् (cátuḥśṛṅgam) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाणि (cátuḥśṛṅgāṇi)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
instrumental चतुःशृङ्गेण (cátuḥśṛṅgeṇa) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गैः (cátuḥśṛṅgaiḥ)
चतुःशृङ्गेभिः¹ (cátuḥśṛṅgebhiḥ¹)
dative चतुःशृङ्गाय (cátuḥśṛṅgāya) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ)
ablative चतुःशृङ्गात् (cátuḥśṛṅgāt) चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ)
genitive चतुःशृङ्गस्य (cátuḥśṛṅgasya) चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām)
locative चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) चतुःशृङ्गेषु (cátuḥśṛṅgeṣu)
vocative चतुःशृङ्ग (cátuḥśṛṅga) चतुःशृङ्गे (cátuḥśṛṅge) चतुःशृङ्गाणि (cátuḥśṛṅgāṇi)
चतुःशृङ्गा¹ (cátuḥśṛṅgā¹)
  • ¹Vedic

Descendants

  • Hindi: चौसिंगा (causiṅgā)
    • English: chousingha
      • Catalan: txusinga
      • Italian: chousingha