चतुःशृङ्ग
Sanskrit
Alternative scripts
Alternative scripts
- চতুঃশৃঙ্গ (Assamese script)
- ᬘᬢᬸᬄᬰᬺᬗ᭄ᬕ (Balinese script)
- চতুঃশৃঙ্গ (Bengali script)
- 𑰓𑰝𑰲𑰾𑰫𑰴𑰒𑰿𑰐 (Bhaiksuki script)
- 𑀘𑀢𑀼𑀂𑀰𑀾𑀗𑁆𑀕 (Brahmi script)
- စတုးၐၖင်္ဂ (Burmese script)
- ચતુઃશૃઙ્ગ (Gujarati script)
- ਚਤੁਃਸ਼੍ਰਙ੍ਗ (Gurmukhi script)
- 𑌚𑌤𑍁𑌃𑌶𑍃𑌙𑍍𑌗 (Grantha script)
- ꦕꦠꦸꦃꦯꦽꦔ꧀ꦒ (Javanese script)
- 𑂒𑂞𑂳𑂂𑂬𑃂𑂑𑂹𑂏 (Kaithi script)
- ಚತುಃಶೃಙ್ಗ (Kannada script)
- ចតុះឝ្ឫង្គ (Khmer script)
- ຈຕຸະຨ຺ຣິງ຺ຄ (Lao script)
- ചതുഃശൃങ്ഗ (Malayalam script)
- ᢜᠠᢠᡠᢁᡧᡵᡳᢛᡤᠠ (Manchu script)
- 𑘓𑘝𑘳𑘾𑘫𑘵𑘒𑘿𑘐 (Modi script)
- ᢋᠠᢐᠤᢁ᠋ᠱᠷᠢᢊᠺᠠ (Mongolian script)
- 𑦳𑦽𑧔𑧟𑧋𑧖𑦲𑧠𑦰 (Nandinagari script)
- 𑐔𑐟𑐸𑑅𑐱𑐺𑐒𑑂𑐐 (Newa script)
- ଚତୁଃଶୃଙ୍ଗ (Odia script)
- ꢗꢡꢸꢁꢯꢺꢖ꣄ꢔ (Saurashtra script)
- 𑆖𑆠𑆶𑆂𑆯𑆸𑆕𑇀𑆓 (Sharada script)
- 𑖓𑖝𑖲𑖾𑖫𑖴𑖒𑖿𑖐 (Siddham script)
- චතුඃශෘඞ්ග (Sinhalese script)
- 𑩡𑩫𑩒𑪗𑩿𑩙𑩠 𑪙𑩞 (Soyombo script)
- 𑚏𑚙𑚰𑚬𑚧𑚎𑚶𑚌 (Takri script)
- சது𑌃ஶ்ரிங்க³ (Tamil script)
- చతుఃశృఙ్గ (Telugu script)
- จตุะศฺฤงฺค (Thai script)
- ཙ་ཏུཿ་ཤྲྀ་ངྒ (Tibetan script)
- 𑒔𑒞𑒳𑓁𑒬𑒵𑒓𑓂𑒑 (Tirhuta script)
- 𑨣𑨙𑨃𑨹𑨮𑨼𑨉𑨏𑩇𑨍 (Zanabazar Square script)
Etymology
चतुर् (catur, “four”) + शृङ्ग (śṛṅga, “horned”).
Pronunciation
- (Vedic) IPA(key): /t͡ɕɐ́.tuh.ɕr̩ŋ.ɡɐ/
- (Classical Sanskrit) IPA(key): /t͡ɕɐ.t̪uh.ɕr̩ŋ.ɡɐ/
Adjective
चतुःशृङ्ग • (cátuḥśṛṅga) stem
- four-horned, having four horns
- c. 1500 BCE – 1000 BCE, Ṛgveda 4.58.2:
- व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥- vayáṃ nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ.
úpa brahmā́ śṛṇavacchasyámānaṃ cátuḥśṛṅgoʼvamīdgaurá etát. - Let us declare aloud the name of Ghṛta, and at this sacrifice hold it up with homage.
So let the Brahman hear the praise we utter. This hath the four-horned Buffalo emitted.
- vayáṃ nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ.
- व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | चतुःशृङ्गः (cátuḥśṛṅgaḥ) | चतुःशृङ्गौ (cátuḥśṛṅgau) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
चतुःशृङ्गाः (cátuḥśṛṅgāḥ) चतुःशृङ्गासः¹ (cátuḥśṛṅgāsaḥ¹) |
| accusative | चतुःशृङ्गम् (cátuḥśṛṅgam) | चतुःशृङ्गौ (cátuḥśṛṅgau) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
चतुःशृङ्गान् (cátuḥśṛṅgān) |
| instrumental | चतुःशृङ्गेण (cátuḥśṛṅgeṇa) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गैः (cátuḥśṛṅgaiḥ) चतुःशृङ्गेभिः¹ (cátuḥśṛṅgebhiḥ¹) |
| dative | चतुःशृङ्गाय (cátuḥśṛṅgāya) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ) |
| ablative | चतुःशृङ्गात् (cátuḥśṛṅgāt) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ) |
| genitive | चतुःशृङ्गस्य (cátuḥśṛṅgasya) | चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām) |
| locative | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गेषु (cátuḥśṛṅgeṣu) |
| vocative | चतुःशृङ्ग (cátuḥśṛṅga) | चतुःशृङ्गौ (cátuḥśṛṅgau) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
चतुःशृङ्गाः (cátuḥśṛṅgāḥ) चतुःशृङ्गासः¹ (cátuḥśṛṅgāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | चतुःशृङ्गा (cátuḥśṛṅgā) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाः (cátuḥśṛṅgāḥ) |
| accusative | चतुःशृङ्गाम् (cátuḥśṛṅgām) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाः (cátuḥśṛṅgāḥ) |
| instrumental | चतुःशृङ्गया (cátuḥśṛṅgayā) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गाभिः (cátuḥśṛṅgābhiḥ) |
| dative | चतुःशृङ्गायै (cátuḥśṛṅgāyai) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गाभ्यः (cátuḥśṛṅgābhyaḥ) |
| ablative | चतुःशृङ्गायाः (cátuḥśṛṅgāyāḥ) चतुःशृङ्गायै² (cátuḥśṛṅgāyai²) |
चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गाभ्यः (cátuḥśṛṅgābhyaḥ) |
| genitive | चतुःशृङ्गायाः (cátuḥśṛṅgāyāḥ) चतुःशृङ्गायै² (cátuḥśṛṅgāyai²) |
चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām) |
| locative | चतुःशृङ्गायाम् (cátuḥśṛṅgāyām) | चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गासु (cátuḥśṛṅgāsu) |
| vocative | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाः (cátuḥśṛṅgāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | चतुःशृङ्गम् (cátuḥśṛṅgam) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाणि (cátuḥśṛṅgāṇi) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
| accusative | चतुःशृङ्गम् (cátuḥśṛṅgam) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाणि (cátuḥśṛṅgāṇi) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
| instrumental | चतुःशृङ्गेण (cátuḥśṛṅgeṇa) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गैः (cátuḥśṛṅgaiḥ) चतुःशृङ्गेभिः¹ (cátuḥśṛṅgebhiḥ¹) |
| dative | चतुःशृङ्गाय (cátuḥśṛṅgāya) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ) |
| ablative | चतुःशृङ्गात् (cátuḥśṛṅgāt) | चतुःशृङ्गाभ्याम् (cátuḥśṛṅgābhyām) | चतुःशृङ्गेभ्यः (cátuḥśṛṅgebhyaḥ) |
| genitive | चतुःशृङ्गस्य (cátuḥśṛṅgasya) | चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गाणाम् (cátuḥśṛṅgāṇām) |
| locative | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गयोः (cátuḥśṛṅgayoḥ) | चतुःशृङ्गेषु (cátuḥśṛṅgeṣu) |
| vocative | चतुःशृङ्ग (cátuḥśṛṅga) | चतुःशृङ्गे (cátuḥśṛṅge) | चतुःशृङ्गाणि (cátuḥśṛṅgāṇi) चतुःशृङ्गा¹ (cátuḥśṛṅgā¹) |
- ¹Vedic
Descendants
- Hindi: चौसिंगा (causiṅgā)
- → English: chousingha
- → Catalan: txusinga
- → Italian: chousingha
- → English: chousingha