चन्द्रभागा

Sanskrit

Alternative scripts

Etymology

    Compound of चन्द्र (candrá, shining, moon) +‎ भागा (bhāgā́, parts, portions).

    Pronunciation

    Proper noun

    चन्द्रभागा • (candrabhāgā́) stemf

    1. Chenab (a river in Punjab)

    Declension

    Feminine ā-stem declension of चन्द्रभागा
    singular dual plural
    nominative चन्द्रभागा (candrabhāgā́) चन्द्रभागे (candrabhāgé) चन्द्रभागाः (candrabhāgā́ḥ)
    accusative चन्द्रभागाम् (candrabhāgā́m) चन्द्रभागे (candrabhāgé) चन्द्रभागाः (candrabhāgā́ḥ)
    instrumental चन्द्रभागया (candrabhāgáyā)
    चन्द्रभागा¹ (candrabhāgā́¹)
    चन्द्रभागाभ्याम् (candrabhāgā́bhyām) चन्द्रभागाभिः (candrabhāgā́bhiḥ)
    dative चन्द्रभागायै (candrabhāgā́yai) चन्द्रभागाभ्याम् (candrabhāgā́bhyām) चन्द्रभागाभ्यः (candrabhāgā́bhyaḥ)
    ablative चन्द्रभागायाः (candrabhāgā́yāḥ)
    चन्द्रभागायै² (candrabhāgā́yai²)
    चन्द्रभागाभ्याम् (candrabhāgā́bhyām) चन्द्रभागाभ्यः (candrabhāgā́bhyaḥ)
    genitive चन्द्रभागायाः (candrabhāgā́yāḥ)
    चन्द्रभागायै² (candrabhāgā́yai²)
    चन्द्रभागयोः (candrabhāgáyoḥ) चन्द्रभागाणाम् (candrabhāgā́ṇām)
    locative चन्द्रभागायाम् (candrabhāgā́yām) चन्द्रभागयोः (candrabhāgáyoḥ) चन्द्रभागासु (candrabhāgā́su)
    vocative चन्द्रभागे (cándrabhāge) चन्द्रभागे (cándrabhāge) चन्द्रभागाः (cándrabhāgāḥ)
    • ¹Vedic
    • ²Brāhmaṇas

    Descendants

    References