चुक्षोभयिषु

Sanskrit

Alternative scripts

Etymology

Back-formation from *चुक्षोभयिषति (*cukṣobhayiṣati, to wish/intend to disturb/shake/waver) +‎ -उ (-u).

Pronunciation

Adjective

चुक्षोभयिषु • (cukṣobhayiṣu) stem

  1. wishing or intending to agitate or disturb or waver

Declension

Masculine u-stem declension of चुक्षोभयिषु
singular dual plural
nominative चुक्षोभयिषुः (cukṣobhayiṣuḥ) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषवः (cukṣobhayiṣavaḥ)
accusative चुक्षोभयिषुम् (cukṣobhayiṣum) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषून् (cukṣobhayiṣūn)
instrumental चुक्षोभयिषुणा (cukṣobhayiṣuṇā)
चुक्षोभयिष्वा¹ (cukṣobhayiṣvā¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ)
dative चुक्षोभयिषवे (cukṣobhayiṣave)
चुक्षोभयिष्वे¹ (cukṣobhayiṣve¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
ablative चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
genitive चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹)
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām)
locative चुक्षोभयिषौ (cukṣobhayiṣau) चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) चुक्षोभयिषुषु (cukṣobhayiṣuṣu)
vocative चुक्षोभयिषो (cukṣobhayiṣo) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषवः (cukṣobhayiṣavaḥ)
  • ¹Vedic
Feminine u-stem declension of चुक्षोभयिषु
singular dual plural
nominative चुक्षोभयिषुः (cukṣobhayiṣuḥ) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषवः (cukṣobhayiṣavaḥ)
accusative चुक्षोभयिषुम् (cukṣobhayiṣum) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषूः (cukṣobhayiṣūḥ)
instrumental चुक्षोभयिष्वा (cukṣobhayiṣvā) चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ)
dative चुक्षोभयिषवे (cukṣobhayiṣave)
चुक्षोभयिष्वै¹ (cukṣobhayiṣvai¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
ablative चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वाः¹ (cukṣobhayiṣvāḥ¹)
चुक्षोभयिष्वै² (cukṣobhayiṣvai²)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
genitive चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वाः¹ (cukṣobhayiṣvāḥ¹)
चुक्षोभयिष्वै² (cukṣobhayiṣvai²)
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām)
locative चुक्षोभयिषौ (cukṣobhayiṣau)
चुक्षोभयिष्वाम्¹ (cukṣobhayiṣvām¹)
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) चुक्षोभयिषुषु (cukṣobhayiṣuṣu)
vocative चुक्षोभयिषो (cukṣobhayiṣo) चुक्षोभयिषू (cukṣobhayiṣū) चुक्षोभयिषवः (cukṣobhayiṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of चुक्षोभयिषु
singular dual plural
nominative चुक्षोभयिषु (cukṣobhayiṣu) चुक्षोभयिषुणी (cukṣobhayiṣuṇī) चुक्षोभयिषूणि (cukṣobhayiṣūṇi)
चुक्षोभयिषु¹ (cukṣobhayiṣu¹)
चुक्षोभयिषू¹ (cukṣobhayiṣū¹)
accusative चुक्षोभयिषु (cukṣobhayiṣu) चुक्षोभयिषुणी (cukṣobhayiṣuṇī) चुक्षोभयिषूणि (cukṣobhayiṣūṇi)
चुक्षोभयिषु¹ (cukṣobhayiṣu¹)
चुक्षोभयिषू¹ (cukṣobhayiṣū¹)
instrumental चुक्षोभयिषुणा (cukṣobhayiṣuṇā)
चुक्षोभयिष्वा¹ (cukṣobhayiṣvā¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ)
dative चुक्षोभयिषुणे (cukṣobhayiṣuṇe)
चुक्षोभयिषवे (cukṣobhayiṣave)
चुक्षोभयिष्वे¹ (cukṣobhayiṣve¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
ablative चुक्षोभयिषुणः (cukṣobhayiṣuṇaḥ)
चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹)
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ)
genitive चुक्षोभयिषुणः (cukṣobhayiṣuṇaḥ)
चुक्षोभयिषोः (cukṣobhayiṣoḥ)
चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹)
चुक्षोभयिषुणोः (cukṣobhayiṣuṇoḥ)
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ)
चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām)
locative चुक्षोभयिषुणि (cukṣobhayiṣuṇi)
चुक्षोभयिषौ (cukṣobhayiṣau)
चुक्षोभयिषुणोः (cukṣobhayiṣuṇoḥ)
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ)
चुक्षोभयिषुषु (cukṣobhayiṣuṣu)
vocative चुक्षोभयिषु (cukṣobhayiṣu)
चुक्षोभयिषो (cukṣobhayiṣo)
चुक्षोभयिषुणी (cukṣobhayiṣuṇī) चुक्षोभयिषूणि (cukṣobhayiṣūṇi)
चुक्षोभयिषु¹ (cukṣobhayiṣu¹)
चुक्षोभयिषू¹ (cukṣobhayiṣū¹)
  • ¹Vedic

Further reading