-उ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *-us.

Suffix

-उ • (-u)

  1. having, possessing

Declension

Masculine u-stem declension of -उ
singular dual plural
nominative -उः (-uḥ) -ऊ () -अवः (-avaḥ)
accusative -उम् (-um) -ऊ () -ऊन् (-ūn)
instrumental -उना (-unā)
-वा¹ (-vā¹)
-उभ्याम् (-ubhyām) -उभिः (-ubhiḥ)
dative -अवे (-ave)
-वे¹ (-ve¹)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
ablative -ओः (-oḥ)
-वः¹ (-vaḥ¹)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
genitive -ओः (-oḥ)
-वः¹ (-vaḥ¹)
-वोः (-voḥ) -ऊनाम् (-ūnām)
locative -औ (-au) -वोः (-voḥ) -उषु (-uṣu)
vocative -ओ (-o) -ऊ () -अवः (-avaḥ)
  • ¹Vedic
Feminine u-stem declension of -उ
singular dual plural
nominative -उः (-uḥ) -ऊ () -अवः (-avaḥ)
accusative -उम् (-um) -ऊ () -ऊः (-ūḥ)
instrumental -वा (-vā) -उभ्याम् (-ubhyām) -उभिः (-ubhiḥ)
dative -अवे (-ave)
-वै¹ (-vai¹)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
ablative -ओः (-oḥ)
-वाः¹ (-vāḥ¹)
-वै² (-vai²)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
genitive -ओः (-oḥ)
-वाः¹ (-vāḥ¹)
-वै² (-vai²)
-वोः (-voḥ) -ऊनाम् (-ūnām)
locative -औ (-au)
-वाम्¹ (-vām¹)
-वोः (-voḥ) -उषु (-uṣu)
vocative -ओ (-o) -ऊ () -अवः (-avaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of -उ
singular dual plural
nominative -उ (-u) -उनी (-unī) -ऊनि (-ūni)
-उ¹ (-u¹)
-ऊ¹ (-ū¹)
accusative -उ (-u) -उनी (-unī) -ऊनि (-ūni)
-उ¹ (-u¹)
-ऊ¹ (-ū¹)
instrumental -उना (-unā)
-वा¹ (-vā¹)
-उभ्याम् (-ubhyām) -उभिः (-ubhiḥ)
dative -उने (-une)
-अवे (-ave)
-वे¹ (-ve¹)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
ablative -उनः (-unaḥ)
-ओः (-oḥ)
-वः¹ (-vaḥ¹)
-उभ्याम् (-ubhyām) -उभ्यः (-ubhyaḥ)
genitive -उनः (-unaḥ)
-ओः (-oḥ)
-वः¹ (-vaḥ¹)
-उनोः (-unoḥ)
-वोः (-voḥ)
-ऊनाम् (-ūnām)
locative -उनि (-uni)
-औ (-au)
-उनोः (-unoḥ)
-वोः (-voḥ)
-उषु (-uṣu)
vocative -उ (-u)
-ओ (-o)
-उनी (-unī) -ऊनि (-ūni)
-उ¹ (-u¹)
-ऊ¹ (-ū¹)
  • ¹Vedic

Derived terms