बुभुक्षु

Hindi

Etymology

Learned borrowing from Sanskrit बुभुक्षु (bubhukṣu).

Pronunciation

  • (Delhi) IPA(key): /bʊ.bʱʊk.ʂuː/, [bʊ.bʱʊk.ʃuː]

Adjective

बुभुक्षु • (bubhukṣu) (indeclinable)

  1. desirous of eating food; hungry
    Synonyms: भूखा (bhūkhā), क्षुधित (kṣudhit), बुभुक्षित (bubhukṣit)
  2. desirous of worldly enjoyment

Further reading

Sanskrit

Alternative scripts

Etymology

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -उ (-u), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

Adjective

बुभुक्षु • (bubhukṣu) stem

  1. desirous of eating food; hungry
    Synonyms: see Thesaurus:बुभुक्षु
  2. desirous of worldly enjoyment or carnal pleasure

Declension

Masculine u-stem declension of बुभुक्षु
singular dual plural
nominative बुभुक्षुः (bubhukṣuḥ) बुभुक्षू (bubhukṣū) बुभुक्षवः (bubhukṣavaḥ)
accusative बुभुक्षुम् (bubhukṣum) बुभुक्षू (bubhukṣū) बुभुक्षून् (bubhukṣūn)
instrumental बुभुक्षुणा (bubhukṣuṇā)
बुभुक्ष्वा¹ (bubhukṣvā¹)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभिः (bubhukṣubhiḥ)
dative बुभुक्षवे (bubhukṣave) बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
ablative बुभुक्षोः (bubhukṣoḥ) बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
genitive बुभुक्षोः (bubhukṣoḥ) बुभुक्ष्वोः (bubhukṣvoḥ) बुभुक्षूणाम् (bubhukṣūṇām)
locative बुभुक्षौ (bubhukṣau) बुभुक्ष्वोः (bubhukṣvoḥ) बुभुक्षुषु (bubhukṣuṣu)
vocative बुभुक्षो (bubhukṣo) बुभुक्षू (bubhukṣū) बुभुक्षवः (bubhukṣavaḥ)
  • ¹Vedic
Feminine u-stem declension of बुभुक्षु
singular dual plural
nominative बुभुक्षुः (bubhukṣuḥ) बुभुक्षू (bubhukṣū) बुभुक्षवः (bubhukṣavaḥ)
accusative बुभुक्षुम् (bubhukṣum) बुभुक्षू (bubhukṣū) बुभुक्षूः (bubhukṣūḥ)
instrumental बुभुक्ष्वा (bubhukṣvā) बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभिः (bubhukṣubhiḥ)
dative बुभुक्षवे (bubhukṣave)
बुभुक्ष्वै¹ (bubhukṣvai¹)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
ablative बुभुक्षोः (bubhukṣoḥ)
बुभुक्ष्वाः¹ (bubhukṣvāḥ¹)
बुभुक्ष्वै² (bubhukṣvai²)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
genitive बुभुक्षोः (bubhukṣoḥ)
बुभुक्ष्वाः¹ (bubhukṣvāḥ¹)
बुभुक्ष्वै² (bubhukṣvai²)
बुभुक्ष्वोः (bubhukṣvoḥ) बुभुक्षूणाम् (bubhukṣūṇām)
locative बुभुक्षौ (bubhukṣau)
बुभुक्ष्वाम्¹ (bubhukṣvām¹)
बुभुक्ष्वोः (bubhukṣvoḥ) बुभुक्षुषु (bubhukṣuṣu)
vocative बुभुक्षो (bubhukṣo) बुभुक्षू (bubhukṣū) बुभुक्षवः (bubhukṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of बुभुक्षु
singular dual plural
nominative बुभुक्षु (bubhukṣu) बुभुक्षुणी (bubhukṣuṇī) बुभुक्षूणि (bubhukṣūṇi)
बुभुक्षु¹ (bubhukṣu¹)
बुभुक्षू¹ (bubhukṣū¹)
accusative बुभुक्षु (bubhukṣu) बुभुक्षुणी (bubhukṣuṇī) बुभुक्षूणि (bubhukṣūṇi)
बुभुक्षु¹ (bubhukṣu¹)
बुभुक्षू¹ (bubhukṣū¹)
instrumental बुभुक्षुणा (bubhukṣuṇā)
बुभुक्ष्वा¹ (bubhukṣvā¹)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभिः (bubhukṣubhiḥ)
dative बुभुक्षुणे (bubhukṣuṇe)
बुभुक्षवे (bubhukṣave)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
ablative बुभुक्षुणः (bubhukṣuṇaḥ)
बुभुक्षोः (bubhukṣoḥ)
बुभुक्षुभ्याम् (bubhukṣubhyām) बुभुक्षुभ्यः (bubhukṣubhyaḥ)
genitive बुभुक्षुणः (bubhukṣuṇaḥ)
बुभुक्षोः (bubhukṣoḥ)
बुभुक्षुणोः (bubhukṣuṇoḥ)
बुभुक्ष्वोः (bubhukṣvoḥ)
बुभुक्षूणाम् (bubhukṣūṇām)
locative बुभुक्षुणि (bubhukṣuṇi)
बुभुक्षौ (bubhukṣau)
बुभुक्षुणोः (bubhukṣuṇoḥ)
बुभुक्ष्वोः (bubhukṣvoḥ)
बुभुक्षुषु (bubhukṣuṣu)
vocative बुभुक्षु (bubhukṣu)
बुभुक्षो (bubhukṣo)
बुभुक्षुणी (bubhukṣuṇī) बुभुक्षूणि (bubhukṣūṇi)
बुभुक्षु¹ (bubhukṣu¹)
बुभुक्षू¹ (bubhukṣū¹)
  • ¹Vedic

Further reading