वीडु

Sanskrit

Alternative forms

Alternative scripts

Etymology

Possibly from Proto-Indo-Aryan *wiẓḍúṣ, from Proto-Indo-Iranian *wiždúš, from Proto-Indo-European *wis-d-ú-s, from the root *weys-. By surface analysis, वीड् (vīḍ, to be strong, root) +‎ -उ (-u).

Pronunciation

Adjective

वीडु • (vīḍú) stem

  1. strong, firm, hard

Declension

Masculine u-stem declension of वीडु
singular dual plural
nominative वीडुः (vīḍúḥ) वीडू (vīḍū́) वीडवः (vīḍávaḥ)
accusative वीडुम् (vīḍúm) वीडू (vīḍū́) वीडून् (vīḍū́n)
instrumental वीडुना (vīḍúnā)
वीड्वा¹ (vīḍvā́¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभिः (vīḍúbhiḥ)
dative वीडवे (vīḍáve)
वीड्वे¹ (vīḍvé¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
ablative वीडोः (vīḍóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
genitive वीडोः (vīḍóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीड्वोः (vīḍvóḥ) वीडूनाम् (vīḍūnā́m)
locative वीडौ (vīḍaú) वीड्वोः (vīḍvóḥ) वीडुषु (vīḍúṣu)
vocative वीडो (vī́ḍo) वीडू (vī́ḍū) वीडवः (vī́ḍavaḥ)
  • ¹Vedic
Feminine ī-stem declension of वीड्वी
singular dual plural
nominative वीड्वी (vīḍvī́) वीड्व्यौ (vīḍvyaù)
वीड्वी¹ (vīḍvī́¹)
वीड्व्यः (vīḍvyàḥ)
वीड्वीः¹ (vīḍvī́ḥ¹)
accusative वीड्वीम् (vīḍvī́m) वीड्व्यौ (vīḍvyaù)
वीड्वी¹ (vīḍvī́¹)
वीड्वीः (vīḍvī́ḥ)
instrumental वीड्व्या (vīḍvyā́) वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभिः (vīḍvī́bhiḥ)
dative वीड्व्यै (vīḍvyaí) वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभ्यः (vīḍvī́bhyaḥ)
ablative वीड्व्याः (vīḍvyā́ḥ)
वीड्व्यै² (vīḍvyaí²)
वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभ्यः (vīḍvī́bhyaḥ)
genitive वीड्व्याः (vīḍvyā́ḥ)
वीड्व्यै² (vīḍvyaí²)
वीड्व्योः (vīḍvyóḥ) वीड्वीनाम् (vīḍvī́nām)
locative वीड्व्याम् (vīḍvyā́m) वीड्व्योः (vīḍvyóḥ) वीड्वीषु (vīḍvī́ṣu)
vocative वीड्वि (vī́ḍvi) वीड्व्यौ (vī́ḍvyau)
वीड्वी¹ (vī́ḍvī¹)
वीड्व्यः (vī́ḍvyaḥ)
वीड्वीः¹ (vī́ḍvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of वीडु
singular dual plural
nominative वीडु (vīḍú) वीडुनी (vīḍúnī) वीडूनि (vīḍū́ni)
वीडु¹ (vīḍú¹)
वीडू¹ (vīḍū́¹)
accusative वीडु (vīḍú) वीडुनी (vīḍúnī) वीडूनि (vīḍū́ni)
वीडु¹ (vīḍú¹)
वीडू¹ (vīḍū́¹)
instrumental वीडुना (vīḍúnā)
वीड्वा¹ (vīḍvā́¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभिः (vīḍúbhiḥ)
dative वीडुने (vīḍúne)
वीडवे (vīḍáve)
वीड्वे¹ (vīḍvé¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
ablative वीडुनः (vīḍúnaḥ)
वीडोः (vīḍóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
genitive वीडुनः (vīḍúnaḥ)
वीडोः (vīḍóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीडुनोः (vīḍúnoḥ)
वीड्वोः (vīḍvóḥ)
वीडूनाम् (vīḍūnā́m)
locative वीडुनि (vīḍúni)
वीडौ (vīḍaú)
वीडुनोः (vīḍúnoḥ)
वीड्वोः (vīḍvóḥ)
वीडुषु (vīḍúṣu)
vocative वीडु (vī́ḍu)
वीडो (vī́ḍo)
वीडुनी (vī́ḍunī) वीडूनि (vī́ḍūni)
वीडु¹ (vī́ḍu¹)
वीडू¹ (vī́ḍū¹)
  • ¹Vedic

Noun

वीडु • (vīḍú) stemn

  1. anything firmly fixed or strong, stronghold

Declension

Neuter u-stem declension of वीडु
singular dual plural
nominative वीडु (vīḍú) वीडुनी (vīḍúnī) वीडूनि (vīḍū́ni)
वीडु¹ (vīḍú¹)
वीडू¹ (vīḍū́¹)
accusative वीडु (vīḍú) वीडुनी (vīḍúnī) वीडूनि (vīḍū́ni)
वीडु¹ (vīḍú¹)
वीडू¹ (vīḍū́¹)
instrumental वीडुना (vīḍúnā)
वीड्वा¹ (vīḍvā́¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभिः (vīḍúbhiḥ)
dative वीडुने (vīḍúne)
वीडवे¹ (vīḍáve¹)
वीड्वे¹ (vīḍvé¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
ablative वीडुनः (vīḍúnaḥ)
वीडोः¹ (vīḍóḥ¹)
वीड्वः¹ (vīḍváḥ¹)
वीडुभ्याम् (vīḍúbhyām) वीडुभ्यः (vīḍúbhyaḥ)
genitive वीडुनः (vīḍúnaḥ)
वीडोः¹ (vīḍóḥ¹)
वीड्वः¹ (vīḍváḥ¹)
वीडुनोः (vīḍúnoḥ)
वीड्वोः¹ (vīḍvóḥ¹)
वीडूनाम् (vīḍūnā́m)
locative वीडुनि (vīḍúni)
वीडौ¹ (vīḍaú¹)
वीडुनोः (vīḍúnoḥ)
वीड्वोः¹ (vīḍvóḥ¹)
वीडुषु (vīḍúṣu)
vocative वीडु (vī́ḍu)
वीडो (vī́ḍo)
वीडुनी (vī́ḍunī) वीडूनि (vī́ḍūni)
वीडु¹ (vī́ḍu¹)
वीडू¹ (vī́ḍū¹)
  • ¹Vedic

References