वीळु

Sanskrit

Alternative forms

Alternative scripts

Etymology

Possibly from Proto-Indo-Aryan *wiẓḍúṣ, from Proto-Indo-Iranian *wiždúš, from Proto-Indo-European *wis-d-ú-s, from the root *weys-.

Pronunciation

Adjective

वीळु • (vīḷú) stem

  1. (Vedic) strong, firm, hard

Declension

Masculine u-stem declension of वीळु
singular dual plural
nominative वीळुः (vīḷúḥ) वीळू (vīḷū́) वीळवः (vīḷávaḥ)
accusative वीळुम् (vīḷúm) वीळू (vīḷū́) वीळून् (vīḷū́n)
instrumental वीळुना (vīḷúnā)
वीड्वा¹ (vīḍvā́¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभिः (vīḷúbhiḥ)
dative वीळवे (vīḷáve)
वीड्वे¹ (vīḍvé¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
ablative वीळोः (vīḷóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
genitive वीळोः (vīḷóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीड्वोः (vīḍvóḥ) वीळूनाम् (vīḷūnā́m)
locative वीळौ (vīḷaú) वीड्वोः (vīḍvóḥ) वीळुषु (vīḷúṣu)
vocative वीळो (vī́ḷo) वीळू (vī́ḷū) वीळवः (vī́ḷavaḥ)
  • ¹Vedic
Feminine ī-stem declension of वीड्वी
singular dual plural
nominative वीड्वी (vīḍvī́) वीड्व्यौ (vīḍvyaù)
वीड्वी¹ (vīḍvī́¹)
वीड्व्यः (vīḍvyàḥ)
वीड्वीः¹ (vīḍvī́ḥ¹)
accusative वीड्वीम् (vīḍvī́m) वीड्व्यौ (vīḍvyaù)
वीड्वी¹ (vīḍvī́¹)
वीड्वीः (vīḍvī́ḥ)
instrumental वीड्व्या (vīḍvyā́) वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभिः (vīḍvī́bhiḥ)
dative वीड्व्यै (vīḍvyaí) वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभ्यः (vīḍvī́bhyaḥ)
ablative वीड्व्याः (vīḍvyā́ḥ)
वीड्व्यै² (vīḍvyaí²)
वीड्वीभ्याम् (vīḍvī́bhyām) वीड्वीभ्यः (vīḍvī́bhyaḥ)
genitive वीड्व्याः (vīḍvyā́ḥ)
वीड्व्यै² (vīḍvyaí²)
वीड्व्योः (vīḍvyóḥ) वीड्वीनाम् (vīḍvī́nām)
locative वीड्व्याम् (vīḍvyā́m) वीड्व्योः (vīḍvyóḥ) वीड्वीषु (vīḍvī́ṣu)
vocative वीड्वि (vī́ḍvi) वीड्व्यौ (vī́ḍvyau)
वीड्वी¹ (vī́ḍvī¹)
वीड्व्यः (vī́ḍvyaḥ)
वीड्वीः¹ (vī́ḍvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of वीळु
singular dual plural
nominative वीळु (vīḷú) वीळुनी (vīḷúnī) वीळूनि (vīḷū́ni)
वीळु¹ (vīḷú¹)
वीळू¹ (vīḷū́¹)
accusative वीळु (vīḷú) वीळुनी (vīḷúnī) वीळूनि (vīḷū́ni)
वीळु¹ (vīḷú¹)
वीळू¹ (vīḷū́¹)
instrumental वीळुना (vīḷúnā)
वीड्वा¹ (vīḍvā́¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभिः (vīḷúbhiḥ)
dative वीळुने (vīḷúne)
वीळवे (vīḷáve)
वीड्वे¹ (vīḍvé¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
ablative वीळुनः (vīḷúnaḥ)
वीळोः (vīḷóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
genitive वीळुनः (vīḷúnaḥ)
वीळोः (vīḷóḥ)
वीड्वः¹ (vīḍváḥ¹)
वीळुनोः (vīḷúnoḥ)
वीड्वोः (vīḍvóḥ)
वीळूनाम् (vīḷūnā́m)
locative वीळुनि (vīḷúni)
वीळौ (vīḷaú)
वीळुनोः (vīḷúnoḥ)
वीड्वोः (vīḍvóḥ)
वीळुषु (vīḷúṣu)
vocative वीळु (vī́ḷu)
वीळो (vī́ḷo)
वीळुनी (vī́ḷunī) वीळूनि (vī́ḷūni)
वीळु¹ (vī́ḷu¹)
वीळू¹ (vī́ḷū¹)
  • ¹Vedic

Noun

वीळु • (vīḷú) stemn

  1. (Vedic) anything firmly fixed or strong, stronghold

Declension

Neuter u-stem declension of वीळु
singular dual plural
nominative वीळु (vīḷú) वीळुनी (vīḷúnī) वीळूनि (vīḷū́ni)
वीळु¹ (vīḷú¹)
वीळू¹ (vīḷū́¹)
accusative वीळु (vīḷú) वीळुनी (vīḷúnī) वीळूनि (vīḷū́ni)
वीळु¹ (vīḷú¹)
वीळू¹ (vīḷū́¹)
instrumental वीळुना (vīḷúnā)
वीड्वा¹ (vīḍvā́¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभिः (vīḷúbhiḥ)
dative वीळुने (vīḷúne)
वीळवे¹ (vīḷáve¹)
वीड्वे¹ (vīḍvé¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
ablative वीळुनः (vīḷúnaḥ)
वीळोः¹ (vīḷóḥ¹)
वीड्वः¹ (vīḍváḥ¹)
वीळुभ्याम् (vīḷúbhyām) वीळुभ्यः (vīḷúbhyaḥ)
genitive वीळुनः (vīḷúnaḥ)
वीळोः¹ (vīḷóḥ¹)
वीड्वः¹ (vīḍváḥ¹)
वीळुनोः (vīḷúnoḥ)
वीड्वोः¹ (vīḍvóḥ¹)
वीळूनाम् (vīḷūnā́m)
locative वीळुनि (vīḷúni)
वीळौ¹ (vīḷaú¹)
वीळुनोः (vīḷúnoḥ)
वीड्वोः¹ (vīḍvóḥ¹)
वीळुषु (vīḷúṣu)
vocative वीळु (vī́ḷu)
वीळो (vī́ḷo)
वीळुनी (vī́ḷunī) वीळूनि (vī́ḷūni)
वीळु¹ (vī́ḷu¹)
वीळू¹ (vī́ḷū¹)
  • ¹Vedic

Further reading