जनित्व

Sanskrit

Alternative scripts

Etymology

Compound of जनि (jáni, wife) +‎ -त्व (-tva). Probably connected with Old East Slavic женитва (ženitva).

Pronunciation

Noun

जनित्व • (jánitva) stemm

  1. wifehood
  2. parents

Declension

Masculine a-stem declension of जनित्व
singular dual plural
nominative जनित्वः (jánitvaḥ) जनित्वौ (jánitvau)
जनित्वा¹ (jánitvā¹)
जनित्वाः (jánitvāḥ)
जनित्वासः¹ (jánitvāsaḥ¹)
accusative जनित्वम् (jánitvam) जनित्वौ (jánitvau)
जनित्वा¹ (jánitvā¹)
जनित्वान् (jánitvān)
instrumental जनित्वेन (jánitvena) जनित्वाभ्याम् (jánitvābhyām) जनित्वैः (jánitvaiḥ)
जनित्वेभिः¹ (jánitvebhiḥ¹)
dative जनित्वाय (jánitvāya) जनित्वाभ्याम् (jánitvābhyām) जनित्वेभ्यः (jánitvebhyaḥ)
ablative जनित्वात् (jánitvāt) जनित्वाभ्याम् (jánitvābhyām) जनित्वेभ्यः (jánitvebhyaḥ)
genitive जनित्वस्य (jánitvasya) जनित्वयोः (jánitvayoḥ) जनित्वानाम् (jánitvānām)
locative जनित्वे (jánitve) जनित्वयोः (jánitvayoḥ) जनित्वेषु (jánitveṣu)
vocative जनित्व (jánitva) जनित्वौ (jánitvau)
जनित्वा¹ (jánitvā¹)
जनित्वाः (jánitvāḥ)
जनित्वासः¹ (jánitvāsaḥ¹)
  • ¹Vedic

References