ज्यायस्

Sanskrit

Alternative scripts

Etymology

From the root ज्या (jyā, to overpower, defeat, oppress), itself from the root जि (ji, to conquer).

Pronunciation

Adjective

ज्यायस् • (jyā́yas) stem

  1. superior, better, more excellent
    • c. 400 BCE, Bhagavad Gītā 3.1:
      अर्जुन उवाच
      ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव॥
      arjuna uvāca
      jyāyasī cetkarmaṇaste matā buddhirjanārdana. tatkiṃ karmaṇi ghore māṃ niyojayasi keśava.
      Arjuna said: O Janārdana, O Keśava, why do you want to engage me in this ghastly warfare, if you think that intelligence is better than fruitive work?
    • c. 400 BCE, Bhagavad Gītā 3.8:
      नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः॥
      niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ. śarīrayātrāpi ca te na prasiddhayedakarmaṇaḥ.
      Do your duties with discipline, for doing something is better than being without work. One's body cannot even be maintained without doing work.
  2. greater, larger, stronger
  3. (law) having come of age; answerable for one's conduct as an adult; no longer a minor
  4. elder, senior
  5. (by extension) aged, old
  6. (by further extension) decayed, worn out

Declension

Masculine as-stem declension of ज्यायस्
singular dual plural
nominative ज्यायान् (jyā́yān) ज्यायांसौ (jyā́yāṃsau)
ज्यायांसा¹ (jyā́yāṃsā¹)
ज्यायांसः (jyā́yāṃsaḥ)
accusative ज्यायांसम् (jyā́yāṃsam) ज्यायांसौ (jyā́yāṃsau)
ज्यायांसा¹ (jyā́yāṃsā¹)
ज्यायसः (jyā́yasaḥ)
instrumental ज्यायसा (jyā́yasā) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभिः (jyā́yobhiḥ)
dative ज्यायसे (jyā́yase) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभ्यः (jyā́yobhyaḥ)
ablative ज्यायसः (jyā́yasaḥ) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभ्यः (jyā́yobhyaḥ)
genitive ज्यायसः (jyā́yasaḥ) ज्यायसोः (jyā́yasoḥ) ज्यायसाम् (jyā́yasām)
locative ज्यायसि (jyā́yasi) ज्यायसोः (jyā́yasoḥ) ज्यायःसु (jyā́yaḥsu)
vocative ज्यायन् (jyā́yan)
ज्यायः² (jyā́yaḥ²)
ज्यायांसौ (jyā́yāṃsau)
ज्यायांसा¹ (jyā́yāṃsā¹)
ज्यायांसः (jyā́yāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of ज्यायसी
singular dual plural
nominative ज्यायसी (jyā́yasī) ज्यायस्यौ (jyā́yasyau)
ज्यायसी¹ (jyā́yasī¹)
ज्यायस्यः (jyā́yasyaḥ)
ज्यायसीः¹ (jyā́yasīḥ¹)
accusative ज्यायसीम् (jyā́yasīm) ज्यायस्यौ (jyā́yasyau)
ज्यायसी¹ (jyā́yasī¹)
ज्यायसीः (jyā́yasīḥ)
instrumental ज्यायस्या (jyā́yasyā) ज्यायसीभ्याम् (jyā́yasībhyām) ज्यायसीभिः (jyā́yasībhiḥ)
dative ज्यायस्यै (jyā́yasyai) ज्यायसीभ्याम् (jyā́yasībhyām) ज्यायसीभ्यः (jyā́yasībhyaḥ)
ablative ज्यायस्याः (jyā́yasyāḥ)
ज्यायस्यै² (jyā́yasyai²)
ज्यायसीभ्याम् (jyā́yasībhyām) ज्यायसीभ्यः (jyā́yasībhyaḥ)
genitive ज्यायस्याः (jyā́yasyāḥ)
ज्यायस्यै² (jyā́yasyai²)
ज्यायस्योः (jyā́yasyoḥ) ज्यायसीनाम् (jyā́yasīnām)
locative ज्यायस्याम् (jyā́yasyām) ज्यायस्योः (jyā́yasyoḥ) ज्यायसीषु (jyā́yasīṣu)
vocative ज्यायसि (jyā́yasi) ज्यायस्यौ (jyā́yasyau)
ज्यायसी¹ (jyā́yasī¹)
ज्यायस्यः (jyā́yasyaḥ)
ज्यायसीः¹ (jyā́yasīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of ज्यायस्
singular dual plural
nominative ज्यायः (jyā́yaḥ) ज्यायसी (jyā́yasī) ज्यायांसि (jyā́yāṃsi)
accusative ज्यायः (jyā́yaḥ) ज्यायसी (jyā́yasī) ज्यायांसि (jyā́yāṃsi)
instrumental ज्यायसा (jyā́yasā) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभिः (jyā́yobhiḥ)
dative ज्यायसे (jyā́yase) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभ्यः (jyā́yobhyaḥ)
ablative ज्यायसः (jyā́yasaḥ) ज्यायोभ्याम् (jyā́yobhyām) ज्यायोभ्यः (jyā́yobhyaḥ)
genitive ज्यायसः (jyā́yasaḥ) ज्यायसोः (jyā́yasoḥ) ज्यायसाम् (jyā́yasām)
locative ज्यायसि (jyā́yasi) ज्यायसोः (jyā́yasoḥ) ज्यायःसु (jyā́yaḥsu)
vocative ज्यायः (jyā́yaḥ) ज्यायसी (jyā́yasī) ज्यायांसि (jyā́yāṃsi)

Further reading