तप

See also: तपु, तोप, and ताप

Hindi

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Delhi) IPA(key): /t̪əp/, [t̪ɐp]

Noun

तप • (tapm

  1. devout austerity; asceticism
    Synonym: तपस्या (tapasyā)

Verb

तप • (tap)

  1. inflection of तपना (tapnā):
    1. stem
    2. second-person singular intimate present imperative

References

  • Bahri, Hardev (1989) “तप”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “तप”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Dāsa, Śyāmasundara (1965–1975) “तप”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
  • McGregor, Ronald Stuart (1993) “तप”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Platts, John T. (1884) “तप”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Khaling

Noun

तप (tap)

  1. section (in a series of events), part, volume (of a book)

References

  • तप”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit

Etymology

तप् (tap, to give out heat, be hot, shine) +‎ -अ (-a).

Adjective

तप • (tapa) stem (root तप्)

  1. (at the end of a compound) "consuming by heat"
  2. (at the end of a compound) "causing pain or trouble, distressing"
  3. (at the end of a compound) tormented by

Declension

Masculine a-stem declension of तप
singular dual plural
nominative तपः (tapaḥ) तपौ (tapau)
तपा¹ (tapā¹)
तपाः (tapāḥ)
तपासः¹ (tapāsaḥ¹)
accusative तपम् (tapam) तपौ (tapau)
तपा¹ (tapā¹)
तपान् (tapān)
instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
तपेभिः¹ (tapebhiḥ¹)
dative तपाय (tapāya) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)
vocative तप (tapa) तपौ (tapau)
तपा¹ (tapā¹)
तपाः (tapāḥ)
तपासः¹ (tapāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तपा
singular dual plural
nominative तपा (tapā) तपे (tape) तपाः (tapāḥ)
accusative तपाम् (tapām) तपे (tape) तपाः (tapāḥ)
instrumental तपया (tapayā)
तपा¹ (tapā¹)
तपाभ्याम् (tapābhyām) तपाभिः (tapābhiḥ)
dative तपायै (tapāyai) तपाभ्याम् (tapābhyām) तपाभ्यः (tapābhyaḥ)
ablative तपायाः (tapāyāḥ)
तपायै² (tapāyai²)
तपाभ्याम् (tapābhyām) तपाभ्यः (tapābhyaḥ)
genitive तपायाः (tapāyāḥ)
तपायै² (tapāyai²)
तपयोः (tapayoḥ) तपानाम् (tapānām)
locative तपायाम् (tapāyām) तपयोः (tapayoḥ) तपासु (tapāsu)
vocative तपे (tape) तपे (tape) तपाः (tapāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप
singular dual plural
nominative तपम् (tapam) तपे (tape) तपानि (tapāni)
तपा¹ (tapā¹)
accusative तपम् (tapam) तपे (tape) तपानि (tapāni)
तपा¹ (tapā¹)
instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
तपेभिः¹ (tapebhiḥ¹)
dative तपाय (tapāya) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)
vocative तप (tapa) तपे (tape) तपानि (tapāni)
तपा¹ (tapā¹)
  • ¹Vedic

Noun

तप • (tapa) stemm (root तप्)

  1. heat, warmth
  2. the hot season
  3. sun
  4. alternative form of तपस् (tapas), religious austerity (compare महातप (mahā-tapa) and सुतप (su-tapa))
  5. a peculiar form of fire (which is generated the seven mothers of Skanda)
  6. Indra
  7. name of an attendant of Shiva

Declension

Masculine a-stem declension of तप
singular dual plural
nominative तपः (tapaḥ) तपौ (tapau)
तपा¹ (tapā¹)
तपाः (tapāḥ)
तपासः¹ (tapāsaḥ¹)
accusative तपम् (tapam) तपौ (tapau)
तपा¹ (tapā¹)
तपान् (tapān)
instrumental तपेन (tapena) तपाभ्याम् (tapābhyām) तपैः (tapaiḥ)
तपेभिः¹ (tapebhiḥ¹)
dative तपाय (tapāya) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
ablative तपात् (tapāt) तपाभ्याम् (tapābhyām) तपेभ्यः (tapebhyaḥ)
genitive तपस्य (tapasya) तपयोः (tapayoḥ) तपानाम् (tapānām)
locative तपे (tape) तपयोः (tapayoḥ) तपेषु (tapeṣu)
vocative तप (tapa) तपौ (tapau)
तपा¹ (tapā¹)
तपाः (tapāḥ)
तपासः¹ (tapāsaḥ¹)
  • ¹Vedic

References