तप्ति

See also: तपति

Hindi

Etymology

Learned borrowing from Sanskrit तप्ति (tapti).

Pronunciation

  • (Delhi) IPA(key): /t̪əp.t̪iː/, [t̪ɐp.t̪iː]

Noun

तप्ति • (taptif

  1. heat

Declension

Declension of तप्ति (fem i-stem)
singular plural
direct तप्ति
tapti
तप्तियाँ
taptiyā̃
oblique तप्ति
tapti
तप्तियों
taptiyõ
vocative तप्ति
tapti
तप्तियो
taptiyo

References

Sanskrit

Etymology

तप् (tap) +‎ -ति (-ti).

Pronunciation

Noun

तप्ति • (tapti) stemf (root तप्)

  1. heat

Declension

Feminine i-stem declension of तप्ति
singular dual plural
nominative तप्तिः (taptiḥ) तप्ती (taptī) तप्तयः (taptayaḥ)
accusative तप्तिम् (taptim) तप्ती (taptī) तप्तीः (taptīḥ)
instrumental तप्त्या (taptyā)
तप्ती¹ (taptī¹)
तप्तिभ्याम् (taptibhyām) तप्तिभिः (taptibhiḥ)
dative तप्तये (taptaye)
तप्त्यै² (taptyai²)
तप्ती¹ (taptī¹)
तप्तिभ्याम् (taptibhyām) तप्तिभ्यः (taptibhyaḥ)
ablative तप्तेः (tapteḥ)
तप्त्याः² (taptyāḥ²)
तप्त्यै³ (taptyai³)
तप्तिभ्याम् (taptibhyām) तप्तिभ्यः (taptibhyaḥ)
genitive तप्तेः (tapteḥ)
तप्त्याः² (taptyāḥ²)
तप्त्यै³ (taptyai³)
तप्त्योः (taptyoḥ) तप्तीनाम् (taptīnām)
locative तप्तौ (taptau)
तप्त्याम्² (taptyām²)
तप्ता¹ (taptā¹)
तप्त्योः (taptyoḥ) तप्तिषु (taptiṣu)
vocative तप्ते (tapte) तप्ती (taptī) तप्तयः (taptayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References