तर्ण

Sanskrit

Alternative scripts

Etymology

Possibly syncopated from तरुण (táruṇa, young).

Pronunciation

Noun

तर्ण • (tarṇa) stemm

  1. calf (L.)
  2. any young animal

Declension

Masculine a-stem declension of तर्ण
singular dual plural
nominative तर्णः (tarṇaḥ) तर्णौ (tarṇau) तर्णाः (tarṇāḥ)
accusative तर्णम् (tarṇam) तर्णौ (tarṇau) तर्णान् (tarṇān)
instrumental तर्णेन (tarṇena) तर्णाभ्याम् (tarṇābhyām) तर्णैः (tarṇaiḥ)
dative तर्णाय (tarṇāya) तर्णाभ्याम् (tarṇābhyām) तर्णेभ्यः (tarṇebhyaḥ)
ablative तर्णात् (tarṇāt) तर्णाभ्याम् (tarṇābhyām) तर्णेभ्यः (tarṇebhyaḥ)
genitive तर्णस्य (tarṇasya) तर्णयोः (tarṇayoḥ) तर्णानाम् (tarṇānām)
locative तर्णे (tarṇe) तर्णयोः (tarṇayoḥ) तर्णेषु (tarṇeṣu)
vocative तर्ण (tarṇa) तर्णौ (tarṇau) तर्णाः (tarṇāḥ)

Derived terms

References