तायु

See also: त्यो and तोय

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)taHyúṣ, from Proto-Indo-Iranian *(s)taHyúš, from Proto-Indo-European *(s)teh₂y- (to steal). Variant of स्तायु (stāyú). Cognate with Avestan 𐬙𐬁𐬌𐬌𐬎 (tāiiu, thief).

Pronunciation

Noun

तायु • (tāyú) stemm

  1. thief
    Synonym: चोर (corá)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.50.2:
      अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः।
      सूराय विश्वचक्षसे॥
      apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ.
      sūrāya viśvacakṣase.
      The constellations pass away, like thieves, together with their beams,
      Before the all-beholding Sun.

Declension

Masculine u-stem declension of तायु
singular dual plural
nominative तायुः (tāyúḥ) तायू (tāyū́) तायवः (tāyávaḥ)
accusative तायुम् (tāyúm) तायू (tāyū́) तायून् (tāyū́n)
instrumental तायुना (tāyúnā)
ताय्वा¹ (tāyvā́¹)
तायुभ्याम् (tāyúbhyām) तायुभिः (tāyúbhiḥ)
dative तायवे (tāyáve)
ताय्वे¹ (tāyvé¹)
तायुभ्याम् (tāyúbhyām) तायुभ्यः (tāyúbhyaḥ)
ablative तायोः (tāyóḥ)
ताय्वः¹ (tāyváḥ¹)
तायुभ्याम् (tāyúbhyām) तायुभ्यः (tāyúbhyaḥ)
genitive तायोः (tāyóḥ)
ताय्वः¹ (tāyváḥ¹)
ताय्वोः (tāyvóḥ) तायूनाम् (tāyūnā́m)
locative तायौ (tāyaú) ताय्वोः (tāyvóḥ) तायुषु (tāyúṣu)
vocative तायो (tā́yo) तायू (tā́yū) तायवः (tā́yavaḥ)
  • ¹Vedic

References