स्तायु

Sanskrit

Etymology

From Proto-Indo-Aryan *(s)taHyúṣ, from Proto-Indo-Iranian *(s)taHyúš, from Proto-Indo-European *(s)teh₂y- (to steal). Variant of तायु (tāyu). Cognate with Avestan 𐬙𐬁𐬌𐬌𐬎 (tāiiu, thief).

Pronunciation

Noun

स्तायु • (stāyú) stemm

  1. thief, robber

Declension

Masculine u-stem declension of स्तायु
singular dual plural
nominative स्तायुः (stāyúḥ) स्तायू (stāyū́) स्तायवः (stāyávaḥ)
accusative स्तायुम् (stāyúm) स्तायू (stāyū́) स्तायून् (stāyū́n)
instrumental स्तायुना (stāyúnā)
स्ताय्वा¹ (stāyvā́¹)
स्तायुभ्याम् (stāyúbhyām) स्तायुभिः (stāyúbhiḥ)
dative स्तायवे (stāyáve)
स्ताय्वे¹ (stāyvé¹)
स्तायुभ्याम् (stāyúbhyām) स्तायुभ्यः (stāyúbhyaḥ)
ablative स्तायोः (stāyóḥ)
स्ताय्वः¹ (stāyváḥ¹)
स्तायुभ्याम् (stāyúbhyām) स्तायुभ्यः (stāyúbhyaḥ)
genitive स्तायोः (stāyóḥ)
स्ताय्वः¹ (stāyváḥ¹)
स्ताय्वोः (stāyvóḥ) स्तायूनाम् (stāyūnā́m)
locative स्तायौ (stāyaú) स्ताय्वोः (stāyvóḥ) स्तायुषु (stāyúṣu)
vocative स्तायो (stā́yo) स्तायू (stā́yū) स्तायवः (stā́yavaḥ)
  • ¹Vedic