तीक्ष्ण

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *(s)tig-s-nó-s, from *(s)teyg- (to be sharp); with an unexplained lengthening of the first vowel. Related to तेजस् (tejas, sharpness), तिग्म (tigma) and also to Avestan 𐬙𐬌𐬖𐬭𐬀 (tiγra, sharp), Persian تیز (tez, sharp).

Pronunciation

Adjective

तीक्ष्ण • (tīkṣṇá) stem

  1. sharp
  2. hot, pungent, fiery
  3. (of sight) keen, sharp

Declension

Masculine a-stem declension of तीक्ष्ण
singular dual plural
nominative तीक्ष्णः (tīkṣṇáḥ) तीक्ष्णौ (tīkṣṇaú)
तीक्ष्णा¹ (tīkṣṇā́¹)
तीक्ष्णाः (tīkṣṇā́ḥ)
तीक्ष्णासः¹ (tīkṣṇā́saḥ¹)
accusative तीक्ष्णम् (tīkṣṇám) तीक्ष्णौ (tīkṣṇaú)
तीक्ष्णा¹ (tīkṣṇā́¹)
तीक्ष्णान् (tīkṣṇā́n)
instrumental तीक्ष्णेन (tīkṣṇéna) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णैः (tīkṣṇaíḥ)
तीक्ष्णेभिः¹ (tīkṣṇébhiḥ¹)
dative तीक्ष्णाय (tīkṣṇā́ya) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णेभ्यः (tīkṣṇébhyaḥ)
ablative तीक्ष्णात् (tīkṣṇā́t) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णेभ्यः (tīkṣṇébhyaḥ)
genitive तीक्ष्णस्य (tīkṣṇásya) तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णानाम् (tīkṣṇā́nām)
locative तीक्ष्णे (tīkṣṇé) तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णेषु (tīkṣṇéṣu)
vocative तीक्ष्ण (tī́kṣṇa) तीक्ष्णौ (tī́kṣṇau)
तीक्ष्णा¹ (tī́kṣṇā¹)
तीक्ष्णाः (tī́kṣṇāḥ)
तीक्ष्णासः¹ (tī́kṣṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तीक्ष्णा
singular dual plural
nominative तीक्ष्णा (tīkṣṇā́) तीक्ष्णे (tīkṣṇé) तीक्ष्णाः (tīkṣṇā́ḥ)
accusative तीक्ष्णाम् (tīkṣṇā́m) तीक्ष्णे (tīkṣṇé) तीक्ष्णाः (tīkṣṇā́ḥ)
instrumental तीक्ष्णया (tīkṣṇáyā)
तीक्ष्णा¹ (tīkṣṇā́¹)
तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णाभिः (tīkṣṇā́bhiḥ)
dative तीक्ष्णायै (tīkṣṇā́yai) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णाभ्यः (tīkṣṇā́bhyaḥ)
ablative तीक्ष्णायाः (tīkṣṇā́yāḥ)
तीक्ष्णायै² (tīkṣṇā́yai²)
तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णाभ्यः (tīkṣṇā́bhyaḥ)
genitive तीक्ष्णायाः (tīkṣṇā́yāḥ)
तीक्ष्णायै² (tīkṣṇā́yai²)
तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णानाम् (tīkṣṇā́nām)
locative तीक्ष्णायाम् (tīkṣṇā́yām) तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णासु (tīkṣṇā́su)
vocative तीक्ष्णे (tī́kṣṇe) तीक्ष्णे (tī́kṣṇe) तीक्ष्णाः (tī́kṣṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीक्ष्ण
singular dual plural
nominative तीक्ष्णम् (tīkṣṇám) तीक्ष्णे (tīkṣṇé) तीक्ष्णानि (tīkṣṇā́ni)
तीक्ष्णा¹ (tīkṣṇā́¹)
accusative तीक्ष्णम् (tīkṣṇám) तीक्ष्णे (tīkṣṇé) तीक्ष्णानि (tīkṣṇā́ni)
तीक्ष्णा¹ (tīkṣṇā́¹)
instrumental तीक्ष्णेन (tīkṣṇéna) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णैः (tīkṣṇaíḥ)
तीक्ष्णेभिः¹ (tīkṣṇébhiḥ¹)
dative तीक्ष्णाय (tīkṣṇā́ya) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णेभ्यः (tīkṣṇébhyaḥ)
ablative तीक्ष्णात् (tīkṣṇā́t) तीक्ष्णाभ्याम् (tīkṣṇā́bhyām) तीक्ष्णेभ्यः (tīkṣṇébhyaḥ)
genitive तीक्ष्णस्य (tīkṣṇásya) तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णानाम् (tīkṣṇā́nām)
locative तीक्ष्णे (tīkṣṇé) तीक्ष्णयोः (tīkṣṇáyoḥ) तीक्ष्णेषु (tīkṣṇéṣu)
vocative तीक्ष्ण (tī́kṣṇa) तीक्ष्णे (tī́kṣṇe) तीक्ष्णानि (tī́kṣṇāni)
तीक्ष्णा¹ (tī́kṣṇā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀢𑀺𑀓𑁆𑀔 (tikkha) (see there for further descendants)
  • Romani: tikno (small)

References

  • Monier Williams (1899) “तीक्ष्ण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 448/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 649; 668-9