तिग्म

Sanskrit

Etymology

From Proto-Indo-Iranian *tigmás, from Proto-Indo-European *(s)tig-mó-s, from *(s)teyg- (to be sharp, pointed). Cognate with Avestan 𐬙𐬌𐬖𐬭𐬀 (tiγra, sharp), Old Persian 𐎫𐎥𐎼 (t-g-r /⁠tigra⁠/), Persian تیز (tez, sharp), Ancient Greek στίζω (stízō), στῐ́γμᾰ (stĭ́gmă), English stick.

Pronunciation

Adjective

तिग्म • (tigmá) stem

  1. sharp, pointed
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.108.5:
      इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अन्ता॑न्त्सुभगे॒ पत॑न्ती।
      कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा
      imā́ gā́vaḥ sarame yā́ aícchaḥ pári divó ántāntsubhage pátantī.
      kásta enā áva sṛjādáyudhvyutā́smā́kamā́yudhā santi tigmā́.
      These are the kine which, Sarama, thou seekest, flying, O Blest One, to the ends of heaven.
      Who will loose these for thee without a battle? Yea, and sharp-pointed are our warlike weapons.
  2. pungent, acrid, hot, scorching

Declension

Masculine a-stem declension of तिग्म
singular dual plural
nominative तिग्मः (tigmáḥ) तिग्मौ (tigmaú)
तिग्मा¹ (tigmā́¹)
तिग्माः (tigmā́ḥ)
तिग्मासः¹ (tigmā́saḥ¹)
accusative तिग्मम् (tigmám) तिग्मौ (tigmaú)
तिग्मा¹ (tigmā́¹)
तिग्मान् (tigmā́n)
instrumental तिग्मेन (tigména) तिग्माभ्याम् (tigmā́bhyām) तिग्मैः (tigmaíḥ)
तिग्मेभिः¹ (tigmébhiḥ¹)
dative तिग्माय (tigmā́ya) तिग्माभ्याम् (tigmā́bhyām) तिग्मेभ्यः (tigmébhyaḥ)
ablative तिग्मात् (tigmā́t) तिग्माभ्याम् (tigmā́bhyām) तिग्मेभ्यः (tigmébhyaḥ)
genitive तिग्मस्य (tigmásya) तिग्मयोः (tigmáyoḥ) तिग्मानाम् (tigmā́nām)
locative तिग्मे (tigmé) तिग्मयोः (tigmáyoḥ) तिग्मेषु (tigméṣu)
vocative तिग्म (tígma) तिग्मौ (tígmau)
तिग्मा¹ (tígmā¹)
तिग्माः (tígmāḥ)
तिग्मासः¹ (tígmāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तिग्मा
singular dual plural
nominative तिग्मा (tigmā́) तिग्मे (tigmé) तिग्माः (tigmā́ḥ)
accusative तिग्माम् (tigmā́m) तिग्मे (tigmé) तिग्माः (tigmā́ḥ)
instrumental तिग्मया (tigmáyā)
तिग्मा¹ (tigmā́¹)
तिग्माभ्याम् (tigmā́bhyām) तिग्माभिः (tigmā́bhiḥ)
dative तिग्मायै (tigmā́yai) तिग्माभ्याम् (tigmā́bhyām) तिग्माभ्यः (tigmā́bhyaḥ)
ablative तिग्मायाः (tigmā́yāḥ)
तिग्मायै² (tigmā́yai²)
तिग्माभ्याम् (tigmā́bhyām) तिग्माभ्यः (tigmā́bhyaḥ)
genitive तिग्मायाः (tigmā́yāḥ)
तिग्मायै² (tigmā́yai²)
तिग्मयोः (tigmáyoḥ) तिग्मानाम् (tigmā́nām)
locative तिग्मायाम् (tigmā́yām) तिग्मयोः (tigmáyoḥ) तिग्मासु (tigmā́su)
vocative तिग्मे (tígme) तिग्मे (tígme) तिग्माः (tígmāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तिग्म
singular dual plural
nominative तिग्मम् (tigmám) तिग्मे (tigmé) तिग्मानि (tigmā́ni)
तिग्मा¹ (tigmā́¹)
accusative तिग्मम् (tigmám) तिग्मे (tigmé) तिग्मानि (tigmā́ni)
तिग्मा¹ (tigmā́¹)
instrumental तिग्मेन (tigména) तिग्माभ्याम् (tigmā́bhyām) तिग्मैः (tigmaíḥ)
तिग्मेभिः¹ (tigmébhiḥ¹)
dative तिग्माय (tigmā́ya) तिग्माभ्याम् (tigmā́bhyām) तिग्मेभ्यः (tigmébhyaḥ)
ablative तिग्मात् (tigmā́t) तिग्माभ्याम् (tigmā́bhyām) तिग्मेभ्यः (tigmébhyaḥ)
genitive तिग्मस्य (tigmásya) तिग्मयोः (tigmáyoḥ) तिग्मानाम् (tigmā́nām)
locative तिग्मे (tigmé) तिग्मयोः (tigmáyoḥ) तिग्मेषु (tigméṣu)
vocative तिग्म (tígma) तिग्मे (tígme) तिग्मानि (tígmāni)
तिग्मा¹ (tígmā¹)
  • ¹Vedic

Descendants

  • Magadhi Prakrit: 𑀢𑀺𑀕𑁆𑀕 (tigga)