तीक्ष्णदंष्ट्रक

Sanskrit

Etymology

From तीक्ष्ण (tīkṣṇa, sharp) +‎ दंष्ट्र (daṃṣṭra, teeth, tusk) +‎ -क (-ka).

Pronunciation

Noun

तीक्ष्णदंष्ट्रक • (tīkṣṇadaṃṣṭraka) stemm

  1. leopard

Declension

Masculine a-stem declension of तीक्ष्णदंष्ट्रक
singular dual plural
nominative तीक्ष्णदंष्ट्रकः (tīkṣṇadaṃṣṭrakaḥ) तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau)
तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹)
तीक्ष्णदंष्ट्रकाः (tīkṣṇadaṃṣṭrakāḥ)
तीक्ष्णदंष्ट्रकासः¹ (tīkṣṇadaṃṣṭrakāsaḥ¹)
accusative तीक्ष्णदंष्ट्रकम् (tīkṣṇadaṃṣṭrakam) तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau)
तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹)
तीक्ष्णदंष्ट्रकान् (tīkṣṇadaṃṣṭrakān)
instrumental तीक्ष्णदंष्ट्रकेण (tīkṣṇadaṃṣṭrakeṇa) तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) तीक्ष्णदंष्ट्रकैः (tīkṣṇadaṃṣṭrakaiḥ)
तीक्ष्णदंष्ट्रकेभिः¹ (tīkṣṇadaṃṣṭrakebhiḥ¹)
dative तीक्ष्णदंष्ट्रकाय (tīkṣṇadaṃṣṭrakāya) तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) तीक्ष्णदंष्ट्रकेभ्यः (tīkṣṇadaṃṣṭrakebhyaḥ)
ablative तीक्ष्णदंष्ट्रकात् (tīkṣṇadaṃṣṭrakāt) तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) तीक्ष्णदंष्ट्रकेभ्यः (tīkṣṇadaṃṣṭrakebhyaḥ)
genitive तीक्ष्णदंष्ट्रकस्य (tīkṣṇadaṃṣṭrakasya) तीक्ष्णदंष्ट्रकयोः (tīkṣṇadaṃṣṭrakayoḥ) तीक्ष्णदंष्ट्रकाणाम् (tīkṣṇadaṃṣṭrakāṇām)
locative तीक्ष्णदंष्ट्रके (tīkṣṇadaṃṣṭrake) तीक्ष्णदंष्ट्रकयोः (tīkṣṇadaṃṣṭrakayoḥ) तीक्ष्णदंष्ट्रकेषु (tīkṣṇadaṃṣṭrakeṣu)
vocative तीक्ष्णदंष्ट्रक (tīkṣṇadaṃṣṭraka) तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau)
तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹)
तीक्ष्णदंष्ट्रकाः (tīkṣṇadaṃṣṭrakāḥ)
तीक्ष्णदंष्ट्रकासः¹ (tīkṣṇadaṃṣṭrakāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: तेंदुआ (tenduā)