तीक्ष्णदंष्ट्रक
Sanskrit
Etymology
From तीक्ष्ण (tīkṣṇa, “sharp”) + दंष्ट्र (daṃṣṭra, “teeth, tusk”) + -क (-ka).
Pronunciation
- (Vedic) IPA(key): /tiːkʂ.ɳɐ.dɐ̃ʂ.ʈɾɐ.kɐ/
- (Classical Sanskrit) IPA(key): /t̪iːkʂ.ɳɐ.d̪ɐ̃ʂ.ʈɾɐ.kɐ/
Noun
तीक्ष्णदंष्ट्रक • (tīkṣṇadaṃṣṭraka) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | तीक्ष्णदंष्ट्रकः (tīkṣṇadaṃṣṭrakaḥ) | तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau) तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹) |
तीक्ष्णदंष्ट्रकाः (tīkṣṇadaṃṣṭrakāḥ) तीक्ष्णदंष्ट्रकासः¹ (tīkṣṇadaṃṣṭrakāsaḥ¹) |
| accusative | तीक्ष्णदंष्ट्रकम् (tīkṣṇadaṃṣṭrakam) | तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau) तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹) |
तीक्ष्णदंष्ट्रकान् (tīkṣṇadaṃṣṭrakān) |
| instrumental | तीक्ष्णदंष्ट्रकेण (tīkṣṇadaṃṣṭrakeṇa) | तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) | तीक्ष्णदंष्ट्रकैः (tīkṣṇadaṃṣṭrakaiḥ) तीक्ष्णदंष्ट्रकेभिः¹ (tīkṣṇadaṃṣṭrakebhiḥ¹) |
| dative | तीक्ष्णदंष्ट्रकाय (tīkṣṇadaṃṣṭrakāya) | तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) | तीक्ष्णदंष्ट्रकेभ्यः (tīkṣṇadaṃṣṭrakebhyaḥ) |
| ablative | तीक्ष्णदंष्ट्रकात् (tīkṣṇadaṃṣṭrakāt) | तीक्ष्णदंष्ट्रकाभ्याम् (tīkṣṇadaṃṣṭrakābhyām) | तीक्ष्णदंष्ट्रकेभ्यः (tīkṣṇadaṃṣṭrakebhyaḥ) |
| genitive | तीक्ष्णदंष्ट्रकस्य (tīkṣṇadaṃṣṭrakasya) | तीक्ष्णदंष्ट्रकयोः (tīkṣṇadaṃṣṭrakayoḥ) | तीक्ष्णदंष्ट्रकाणाम् (tīkṣṇadaṃṣṭrakāṇām) |
| locative | तीक्ष्णदंष्ट्रके (tīkṣṇadaṃṣṭrake) | तीक्ष्णदंष्ट्रकयोः (tīkṣṇadaṃṣṭrakayoḥ) | तीक्ष्णदंष्ट्रकेषु (tīkṣṇadaṃṣṭrakeṣu) |
| vocative | तीक्ष्णदंष्ट्रक (tīkṣṇadaṃṣṭraka) | तीक्ष्णदंष्ट्रकौ (tīkṣṇadaṃṣṭrakau) तीक्ष्णदंष्ट्रका¹ (tīkṣṇadaṃṣṭrakā¹) |
तीक्ष्णदंष्ट्रकाः (tīkṣṇadaṃṣṭrakāḥ) तीक्ष्णदंष्ट्रकासः¹ (tīkṣṇadaṃṣṭrakāsaḥ¹) |
- ¹Vedic
Descendants
- Hindi: तेंदुआ (tenduā)