तूणव

Sanskrit

Alternative scripts

Etymology

Of unclear origin; perhaps related to तूणी (tūṇī, quiver), based on the similar shapes.[1] The post-Vedic term तूर्य (tūrya, musical instrument) may also be related.[2]

Pronunciation

Noun

तूणव • (tū́ṇava) stemm

  1. a flute

Declension

Masculine a-stem declension of तूणव
singular dual plural
nominative तूणवः (tū́ṇavaḥ) तूणवौ (tū́ṇavau)
तूणवा¹ (tū́ṇavā¹)
तूणवाः (tū́ṇavāḥ)
तूणवासः¹ (tū́ṇavāsaḥ¹)
accusative तूणवम् (tū́ṇavam) तूणवौ (tū́ṇavau)
तूणवा¹ (tū́ṇavā¹)
तूणवान् (tū́ṇavān)
instrumental तूणवेन (tū́ṇavena) तूणवाभ्याम् (tū́ṇavābhyām) तूणवैः (tū́ṇavaiḥ)
तूणवेभिः¹ (tū́ṇavebhiḥ¹)
dative तूणवाय (tū́ṇavāya) तूणवाभ्याम् (tū́ṇavābhyām) तूणवेभ्यः (tū́ṇavebhyaḥ)
ablative तूणवात् (tū́ṇavāt) तूणवाभ्याम् (tū́ṇavābhyām) तूणवेभ्यः (tū́ṇavebhyaḥ)
genitive तूणवस्य (tū́ṇavasya) तूणवयोः (tū́ṇavayoḥ) तूणवानाम् (tū́ṇavānām)
locative तूणवे (tū́ṇave) तूणवयोः (tū́ṇavayoḥ) तूणवेषु (tū́ṇaveṣu)
vocative तूणव (tū́ṇava) तूणवौ (tū́ṇavau)
तूणवा¹ (tū́ṇavā¹)
तूणवाः (tū́ṇavāḥ)
तूणवासः¹ (tū́ṇavāsaḥ¹)
  • ¹Vedic

Adjective

तूणव • (tūṇava) stem

  1. (at the ends of compounds) like a flute

Declension

Masculine a-stem declension of तूणव
singular dual plural
nominative तूणवः (tūṇavaḥ) तूणवौ (tūṇavau) तूणवाः (tūṇavāḥ)
accusative तूणवम् (tūṇavam) तूणवौ (tūṇavau) तूणवान् (tūṇavān)
instrumental तूणवेन (tūṇavena) तूणवाभ्याम् (tūṇavābhyām) तूणवैः (tūṇavaiḥ)
dative तूणवाय (tūṇavāya) तूणवाभ्याम् (tūṇavābhyām) तूणवेभ्यः (tūṇavebhyaḥ)
ablative तूणवात् (tūṇavāt) तूणवाभ्याम् (tūṇavābhyām) तूणवेभ्यः (tūṇavebhyaḥ)
genitive तूणवस्य (tūṇavasya) तूणवयोः (tūṇavayoḥ) तूणवानाम् (tūṇavānām)
locative तूणवे (tūṇave) तूणवयोः (tūṇavayoḥ) तूणवेषु (tūṇaveṣu)
vocative तूणव (tūṇava) तूणवौ (tūṇavau) तूणवाः (tūṇavāḥ)
Feminine ā-stem declension of तूणव
singular dual plural
nominative तूणवा (tūṇavā) तूणवे (tūṇave) तूणवाः (tūṇavāḥ)
accusative तूणवाम् (tūṇavām) तूणवे (tūṇave) तूणवाः (tūṇavāḥ)
instrumental तूणवया (tūṇavayā) तूणवाभ्याम् (tūṇavābhyām) तूणवाभिः (tūṇavābhiḥ)
dative तूणवायै (tūṇavāyai) तूणवाभ्याम् (tūṇavābhyām) तूणवाभ्यः (tūṇavābhyaḥ)
ablative तूणवायाः (tūṇavāyāḥ) तूणवाभ्याम् (tūṇavābhyām) तूणवाभ्यः (tūṇavābhyaḥ)
genitive तूणवायाः (tūṇavāyāḥ) तूणवयोः (tūṇavayoḥ) तूणवानाम् (tūṇavānām)
locative तूणवायाम् (tūṇavāyām) तूणवयोः (tūṇavayoḥ) तूणवासु (tūṇavāsu)
vocative तूणवे (tūṇave) तूणवे (tūṇave) तूणवाः (tūṇavāḥ)
Neuter a-stem declension of तूणव
singular dual plural
nominative तूणवम् (tūṇavam) तूणवे (tūṇave) तूणवानि (tūṇavāni)
accusative तूणवम् (tūṇavam) तूणवे (tūṇave) तूणवानि (tūṇavāni)
instrumental तूणवेन (tūṇavena) तूणवाभ्याम् (tūṇavābhyām) तूणवैः (tūṇavaiḥ)
dative तूणवाय (tūṇavāya) तूणवाभ्याम् (tūṇavābhyām) तूणवेभ्यः (tūṇavebhyaḥ)
ablative तूणवात् (tūṇavāt) तूणवाभ्याम् (tūṇavābhyām) तूणवेभ्यः (tūṇavebhyaḥ)
genitive तूणवस्य (tūṇavasya) तूणवयोः (tūṇavayoḥ) तूणवानाम् (tūṇavānām)
locative तूणवे (tūṇave) तूणवयोः (tūṇavayoḥ) तूणवेषु (tūṇaveṣu)
vocative तूणव (tūṇava) तूणवे (tūṇave) तूणवानि (tūṇavāni)

References

  1. ^ Mayrhofer, Manfred (1992) “tū́ṇava-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 660
  2. ^ Mayrhofer, Manfred (1956) “tū́ṇavaḥ”, in Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 518

Further reading