तूणी

Sanskrit

Alternative scripts

Etymology

तूण (tūṇa, quiver) +‎ -ई (, feminine suffix).[1] See also तूणव (tū́ṇava, flute).

Pronunciation

Noun

तूणी • (tūṇī) stemf

  1. a quiver
  2. a disease of the anus and the bladder
  3. indigo

Declension

Feminine ī-stem declension of तूणी
singular dual plural
nominative तूणी (tūṇī) तूण्यौ (tūṇyau)
तूणी¹ (tūṇī¹)
तूण्यः (tūṇyaḥ)
तूणीः¹ (tūṇīḥ¹)
accusative तूणीम् (tūṇīm) तूण्यौ (tūṇyau)
तूणी¹ (tūṇī¹)
तूणीः (tūṇīḥ)
instrumental तूण्या (tūṇyā) तूणीभ्याम् (tūṇībhyām) तूणीभिः (tūṇībhiḥ)
dative तूण्यै (tūṇyai) तूणीभ्याम् (tūṇībhyām) तूणीभ्यः (tūṇībhyaḥ)
ablative तूण्याः (tūṇyāḥ)
तूण्यै² (tūṇyai²)
तूणीभ्याम् (tūṇībhyām) तूणीभ्यः (tūṇībhyaḥ)
genitive तूण्याः (tūṇyāḥ)
तूण्यै² (tūṇyai²)
तूण्योः (tūṇyoḥ) तूणीनाम् (tūṇīnām)
locative तूण्याम् (tūṇyām) तूण्योः (tūṇyoḥ) तूणीषु (tūṇīṣu)
vocative तूणि (tūṇi) तूण्यौ (tūṇyau)
तूणी¹ (tūṇī¹)
तूण्यः (tūṇyaḥ)
तूणीः¹ (tūṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

References

  1. ^ Mayrhofer, Manfred (1992) “tūṇī-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 660

Further reading