त्रिवन्धुर

Sanskrit

Alternative scripts

Etymology

Bahuvrīhi compound of त्रि (trí, three, tri-) +‎ वन्धुर (vandhúra, a charioteer's seat).

Pronunciation

Adjective

त्रिवन्धुर • (trivandhurá) stem

  1. having 3 seats (applied to chariot of the Aśvins)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.71.4:
      यो वां॒ रथो॑ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया॑मा ।
      आ न॑ ए॒ना ना॑स॒त्योप॑ यातम॒भि यद्वां॑ वि॒श्वप्स्न्यो॒ जिगा॑ति ॥
      yó vāṃ rátho nṛpatī ásti voḷhā́ trivandhuró vásumām̐ usráyāmā.
      ā́ na enā́ nāsatyópa yātamabhí yádvāṃ viśvápsnyo jígāti.
      The chariot, lords of men, that conveys you, moving at daylight, triple-seated, fraught with riches, Even with this come unto us, Nāsatyās, that laden with all food it may approach us.

Declension

Masculine a-stem declension of त्रिवन्धुर
singular dual plural
nominative त्रिवन्धुरः (trivandhuráḥ) त्रिवन्धुरौ (trivandhuraú)
त्रिवन्धुरा¹ (trivandhurā́¹)
त्रिवन्धुराः (trivandhurā́ḥ)
त्रिवन्धुरासः¹ (trivandhurā́saḥ¹)
accusative त्रिवन्धुरम् (trivandhurám) त्रिवन्धुरौ (trivandhuraú)
त्रिवन्धुरा¹ (trivandhurā́¹)
त्रिवन्धुरान् (trivandhurā́n)
instrumental त्रिवन्धुरेण (trivandhuréṇa) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरैः (trivandhuraíḥ)
त्रिवन्धुरेभिः¹ (trivandhurébhiḥ¹)
dative त्रिवन्धुराय (trivandhurā́ya) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरेभ्यः (trivandhurébhyaḥ)
ablative त्रिवन्धुरात् (trivandhurā́t) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरेभ्यः (trivandhurébhyaḥ)
genitive त्रिवन्धुरस्य (trivandhurásya) त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुराणाम् (trivandhurā́ṇām)
locative त्रिवन्धुरे (trivandhuré) त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुरेषु (trivandhuréṣu)
vocative त्रिवन्धुर (trívandhura) त्रिवन्धुरौ (trívandhurau)
त्रिवन्धुरा¹ (trívandhurā¹)
त्रिवन्धुराः (trívandhurāḥ)
त्रिवन्धुरासः¹ (trívandhurāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्रिवन्धुरा
singular dual plural
nominative त्रिवन्धुरा (trivandhurā́) त्रिवन्धुरे (trivandhuré) त्रिवन्धुराः (trivandhurā́ḥ)
accusative त्रिवन्धुराम् (trivandhurā́m) त्रिवन्धुरे (trivandhuré) त्रिवन्धुराः (trivandhurā́ḥ)
instrumental त्रिवन्धुरया (trivandhuráyā)
त्रिवन्धुरा¹ (trivandhurā́¹)
त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुराभिः (trivandhurā́bhiḥ)
dative त्रिवन्धुरायै (trivandhurā́yai) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुराभ्यः (trivandhurā́bhyaḥ)
ablative त्रिवन्धुरायाः (trivandhurā́yāḥ)
त्रिवन्धुरायै² (trivandhurā́yai²)
त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुराभ्यः (trivandhurā́bhyaḥ)
genitive त्रिवन्धुरायाः (trivandhurā́yāḥ)
त्रिवन्धुरायै² (trivandhurā́yai²)
त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुराणाम् (trivandhurā́ṇām)
locative त्रिवन्धुरायाम् (trivandhurā́yām) त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुरासु (trivandhurā́su)
vocative त्रिवन्धुरे (trívandhure) त्रिवन्धुरे (trívandhure) त्रिवन्धुराः (trívandhurāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्रिवन्धुर
singular dual plural
nominative त्रिवन्धुरम् (trivandhurám) त्रिवन्धुरे (trivandhuré) त्रिवन्धुराणि (trivandhurā́ṇi)
त्रिवन्धुरा¹ (trivandhurā́¹)
accusative त्रिवन्धुरम् (trivandhurám) त्रिवन्धुरे (trivandhuré) त्रिवन्धुराणि (trivandhurā́ṇi)
त्रिवन्धुरा¹ (trivandhurā́¹)
instrumental त्रिवन्धुरेण (trivandhuréṇa) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरैः (trivandhuraíḥ)
त्रिवन्धुरेभिः¹ (trivandhurébhiḥ¹)
dative त्रिवन्धुराय (trivandhurā́ya) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरेभ्यः (trivandhurébhyaḥ)
ablative त्रिवन्धुरात् (trivandhurā́t) त्रिवन्धुराभ्याम् (trivandhurā́bhyām) त्रिवन्धुरेभ्यः (trivandhurébhyaḥ)
genitive त्रिवन्धुरस्य (trivandhurásya) त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुराणाम् (trivandhurā́ṇām)
locative त्रिवन्धुरे (trivandhuré) त्रिवन्धुरयोः (trivandhuráyoḥ) त्रिवन्धुरेषु (trivandhuréṣu)
vocative त्रिवन्धुर (trívandhura) त्रिवन्धुरे (trívandhure) त्रिवन्धुराणि (trívandhurāṇi)
त्रिवन्धुरा¹ (trívandhurā¹)
  • ¹Vedic

References