त्वेषद्युम्न

Sanskrit

Alternative scripts

Etymology

Compound of त्वेष (tveṣá, glittering) +‎ द्युम्न (dyumná, brilliance)

Pronunciation

Adjective

त्वेषद्युम्न • (tveṣadyumná) stem

  1. having glittering brilliancy

Declension

Masculine a-stem declension of त्वेषद्युम्न
singular dual plural
nominative त्वेषद्युम्नः (tveṣadyumnáḥ) त्वेषद्युम्नौ (tveṣadyumnaú)
त्वेषद्युम्ना¹ (tveṣadyumnā́¹)
त्वेषद्युम्नाः (tveṣadyumnā́ḥ)
त्वेषद्युम्नासः¹ (tveṣadyumnā́saḥ¹)
accusative त्वेषद्युम्नम् (tveṣadyumnám) त्वेषद्युम्नौ (tveṣadyumnaú)
त्वेषद्युम्ना¹ (tveṣadyumnā́¹)
त्वेषद्युम्नान् (tveṣadyumnā́n)
instrumental त्वेषद्युम्नेन (tveṣadyumnéna) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नैः (tveṣadyumnaíḥ)
त्वेषद्युम्नेभिः¹ (tveṣadyumnébhiḥ¹)
dative त्वेषद्युम्नाय (tveṣadyumnā́ya) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ)
ablative त्वेषद्युम्नात् (tveṣadyumnā́t) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ)
genitive त्वेषद्युम्नस्य (tveṣadyumnásya) त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नानाम् (tveṣadyumnā́nām)
locative त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नेषु (tveṣadyumnéṣu)
vocative त्वेषद्युम्न (tvéṣadyumna) त्वेषद्युम्नौ (tvéṣadyumnau)
त्वेषद्युम्ना¹ (tvéṣadyumnā¹)
त्वेषद्युम्नाः (tvéṣadyumnāḥ)
त्वेषद्युम्नासः¹ (tvéṣadyumnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of त्वेषद्युम्ना
singular dual plural
nominative त्वेषद्युम्ना (tveṣadyumnā́) त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नाः (tveṣadyumnā́ḥ)
accusative त्वेषद्युम्नाम् (tveṣadyumnā́m) त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नाः (tveṣadyumnā́ḥ)
instrumental त्वेषद्युम्नया (tveṣadyumnáyā)
त्वेषद्युम्ना¹ (tveṣadyumnā́¹)
त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नाभिः (tveṣadyumnā́bhiḥ)
dative त्वेषद्युम्नायै (tveṣadyumnā́yai) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नाभ्यः (tveṣadyumnā́bhyaḥ)
ablative त्वेषद्युम्नायाः (tveṣadyumnā́yāḥ)
त्वेषद्युम्नायै² (tveṣadyumnā́yai²)
त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नाभ्यः (tveṣadyumnā́bhyaḥ)
genitive त्वेषद्युम्नायाः (tveṣadyumnā́yāḥ)
त्वेषद्युम्नायै² (tveṣadyumnā́yai²)
त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नानाम् (tveṣadyumnā́nām)
locative त्वेषद्युम्नायाम् (tveṣadyumnā́yām) त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नासु (tveṣadyumnā́su)
vocative त्वेषद्युम्ने (tvéṣadyumne) त्वेषद्युम्ने (tvéṣadyumne) त्वेषद्युम्नाः (tvéṣadyumnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेषद्युम्न
singular dual plural
nominative त्वेषद्युम्नम् (tveṣadyumnám) त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नानि (tveṣadyumnā́ni)
त्वेषद्युम्ना¹ (tveṣadyumnā́¹)
accusative त्वेषद्युम्नम् (tveṣadyumnám) त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नानि (tveṣadyumnā́ni)
त्वेषद्युम्ना¹ (tveṣadyumnā́¹)
instrumental त्वेषद्युम्नेन (tveṣadyumnéna) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नैः (tveṣadyumnaíḥ)
त्वेषद्युम्नेभिः¹ (tveṣadyumnébhiḥ¹)
dative त्वेषद्युम्नाय (tveṣadyumnā́ya) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ)
ablative त्वेषद्युम्नात् (tveṣadyumnā́t) त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ)
genitive त्वेषद्युम्नस्य (tveṣadyumnásya) त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नानाम् (tveṣadyumnā́nām)
locative त्वेषद्युम्ने (tveṣadyumné) त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) त्वेषद्युम्नेषु (tveṣadyumnéṣu)
vocative त्वेषद्युम्न (tvéṣadyumna) त्वेषद्युम्ने (tvéṣadyumne) त्वेषद्युम्नानि (tvéṣadyumnāni)
त्वेषद्युम्ना¹ (tvéṣadyumnā¹)
  • ¹Vedic