दक्ष

Hindi

Etymology

Learned borrowing from Sanskrit दक्ष (dákṣa).

Pronunciation

  • (Delhi) IPA(key): /d̪əkʂ/, [d̪ɐkʃ]

Adjective

दक्ष • (dakṣ) (indeclinable)

  1. dextrous, skilled, expert
    Synonyms: कुशल (kuśal), निपुण (nipuṇ), माहिर (māhir)
    वे कई कलाओं में दक्ष हैं।
    ve kaī kalāõ mẽ dakṣ ha͠i.
    He is skilled in many arts.

References

Marathi

Etymology

Borrowed from Sanskrit दक्ष (dákṣa), through Old Marathi 𑘟𑘎𑘿𑘬 (dakṣa).

Pronunciation

  • IPA(key): /d̪ək.ʂə/

Adjective

दक्ष • (dakṣa)

  1. clever, competent, expert, dexterous
  2. alert, careful
    Synonyms: जागरूक (jāgrūk), सावध (sāvadh)

Proper noun

दक्ष • (dakṣam

  1. a male given name, Daksh, from Sanskrit

References

  • Molesworth, James Thomas (1857) “दक्ष”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Berntsen, Maxine (1982–1983) “दक्ष”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “दक्ष”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Sanskrit

Alternative scripts

Etymology

From the root दक्ष् (dakṣ, able, strong).

Pronunciation

Adjective

दक्ष • (dákṣa) stem

  1. right (side)
  2. able, fit, adroit, dexterous
  3. expert, clever, industrious
  4. strong, suitable

Declension

Masculine a-stem declension of दक्ष
singular dual plural
nominative दक्षः (dákṣaḥ) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
accusative दक्षम् (dákṣam) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षान् (dákṣān)
instrumental दक्षेण (dákṣeṇa) दक्षाभ्याम् (dákṣābhyām) दक्षैः (dákṣaiḥ)
दक्षेभिः¹ (dákṣebhiḥ¹)
dative दक्षाय (dákṣāya) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
ablative दक्षात् (dákṣāt) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
genitive दक्षस्य (dákṣasya) दक्षयोः (dákṣayoḥ) दक्षाणाम् (dákṣāṇām)
locative दक्षे (dákṣe) दक्षयोः (dákṣayoḥ) दक्षेषु (dákṣeṣu)
vocative दक्ष (dákṣa) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of दक्षा
singular dual plural
nominative दक्षा (dákṣā) दक्षे (dákṣe) दक्षाः (dákṣāḥ)
accusative दक्षाम् (dákṣām) दक्षे (dákṣe) दक्षाः (dákṣāḥ)
instrumental दक्षया (dákṣayā)
दक्षा¹ (dákṣā¹)
दक्षाभ्याम् (dákṣābhyām) दक्षाभिः (dákṣābhiḥ)
dative दक्षायै (dákṣāyai) दक्षाभ्याम् (dákṣābhyām) दक्षाभ्यः (dákṣābhyaḥ)
ablative दक्षायाः (dákṣāyāḥ)
दक्षायै² (dákṣāyai²)
दक्षाभ्याम् (dákṣābhyām) दक्षाभ्यः (dákṣābhyaḥ)
genitive दक्षायाः (dákṣāyāḥ)
दक्षायै² (dákṣāyai²)
दक्षयोः (dákṣayoḥ) दक्षाणाम् (dákṣāṇām)
locative दक्षायाम् (dákṣāyām) दक्षयोः (dákṣayoḥ) दक्षासु (dákṣāsu)
vocative दक्षे (dákṣe) दक्षे (dákṣe) दक्षाः (dákṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दक्ष
singular dual plural
nominative दक्षम् (dákṣam) दक्षे (dákṣe) दक्षाणि (dákṣāṇi)
दक्षा¹ (dákṣā¹)
accusative दक्षम् (dákṣam) दक्षे (dákṣe) दक्षाणि (dákṣāṇi)
दक्षा¹ (dákṣā¹)
instrumental दक्षेण (dákṣeṇa) दक्षाभ्याम् (dákṣābhyām) दक्षैः (dákṣaiḥ)
दक्षेभिः¹ (dákṣebhiḥ¹)
dative दक्षाय (dákṣāya) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
ablative दक्षात् (dákṣāt) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
genitive दक्षस्य (dákṣasya) दक्षयोः (dákṣayoḥ) दक्षाणाम् (dákṣāṇām)
locative दक्षे (dákṣe) दक्षयोः (dákṣayoḥ) दक्षेषु (dákṣeṣu)
vocative दक्ष (dákṣa) दक्षे (dákṣe) दक्षाणि (dákṣāṇi)
दक्षा¹ (dákṣā¹)
  • ¹Vedic

Noun

दक्ष • (dákṣa) stemm

  1. ability, fitness
  2. disposition

Declension

Masculine a-stem declension of दक्ष
singular dual plural
nominative दक्षः (dákṣaḥ) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
accusative दक्षम् (dákṣam) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षान् (dákṣān)
instrumental दक्षेण (dákṣeṇa) दक्षाभ्याम् (dákṣābhyām) दक्षैः (dákṣaiḥ)
दक्षेभिः¹ (dákṣebhiḥ¹)
dative दक्षाय (dákṣāya) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
ablative दक्षात् (dákṣāt) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
genitive दक्षस्य (dákṣasya) दक्षयोः (dákṣayoḥ) दक्षाणाम् (dákṣāṇām)
locative दक्षे (dákṣe) दक्षयोः (dákṣayoḥ) दक्षेषु (dákṣeṣu)
vocative दक्ष (dákṣa) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
  • ¹Vedic

Proper noun

दक्ष • (dákṣa) stemm

  1. (Vedic religion) a vedic solar deity and one of the Adityas
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.89.3:
      तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म्अ॒स्रिध॑म्।
      अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत्॥
      tā́npū́rvayā nivídā hūmahe vayáṃ bhágaṃ mitrámáditiṃ dákṣamasrídham.
      aryamáṇaṃ váruṇaṃ sómamaśvínā sárasvatī naḥ subhágā máyaskarat.
      We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.
  2. (Hinduism) Daksha, a Manasputra of Brahma and one of the Prajapatis.

Declension

Masculine a-stem declension of दक्ष
singular dual plural
nominative दक्षः (dákṣaḥ) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
accusative दक्षम् (dákṣam) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षान् (dákṣān)
instrumental दक्षेण (dákṣeṇa) दक्षाभ्याम् (dákṣābhyām) दक्षैः (dákṣaiḥ)
दक्षेभिः¹ (dákṣebhiḥ¹)
dative दक्षाय (dákṣāya) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
ablative दक्षात् (dákṣāt) दक्षाभ्याम् (dákṣābhyām) दक्षेभ्यः (dákṣebhyaḥ)
genitive दक्षस्य (dákṣasya) दक्षयोः (dákṣayoḥ) दक्षाणाम् (dákṣāṇām)
locative दक्षे (dákṣe) दक्षयोः (dákṣayoḥ) दक्षेषु (dákṣeṣu)
vocative दक्ष (dákṣa) दक्षौ (dákṣau)
दक्षा¹ (dákṣā¹)
दक्षाः (dákṣāḥ)
दक्षासः¹ (dákṣāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “दक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0465.
  • Arthur Anthony Macdonell (1893) “दक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “दक्ष”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016