दन्तवैद्य

Sanskrit

Alternative scripts

Etymology

दन्त (danta) +‎ वैद्य (vaidya)

Pronunciation

Noun

दन्तवैद्य • (dantavaidya) stemm

  1. dentist

Declension

Masculine a-stem declension of दन्तवैद्य
singular dual plural
nominative दन्तवैद्यः (dantavaidyaḥ) दन्तवैद्यौ (dantavaidyau)
दन्तवैद्या¹ (dantavaidyā¹)
दन्तवैद्याः (dantavaidyāḥ)
दन्तवैद्यासः¹ (dantavaidyāsaḥ¹)
accusative दन्तवैद्यम् (dantavaidyam) दन्तवैद्यौ (dantavaidyau)
दन्तवैद्या¹ (dantavaidyā¹)
दन्तवैद्यान् (dantavaidyān)
instrumental दन्तवैद्येन (dantavaidyena) दन्तवैद्याभ्याम् (dantavaidyābhyām) दन्तवैद्यैः (dantavaidyaiḥ)
दन्तवैद्येभिः¹ (dantavaidyebhiḥ¹)
dative दन्तवैद्याय (dantavaidyāya) दन्तवैद्याभ्याम् (dantavaidyābhyām) दन्तवैद्येभ्यः (dantavaidyebhyaḥ)
ablative दन्तवैद्यात् (dantavaidyāt) दन्तवैद्याभ्याम् (dantavaidyābhyām) दन्तवैद्येभ्यः (dantavaidyebhyaḥ)
genitive दन्तवैद्यस्य (dantavaidyasya) दन्तवैद्ययोः (dantavaidyayoḥ) दन्तवैद्यानाम् (dantavaidyānām)
locative दन्तवैद्ये (dantavaidye) दन्तवैद्ययोः (dantavaidyayoḥ) दन्तवैद्येषु (dantavaidyeṣu)
vocative दन्तवैद्य (dantavaidya) दन्तवैद्यौ (dantavaidyau)
दन्तवैद्या¹ (dantavaidyā¹)
दन्तवैद्याः (dantavaidyāḥ)
दन्तवैद्यासः¹ (dantavaidyāsaḥ¹)
  • ¹Vedic