दुःस्पृष्ट

Sanskrit

Alternative scripts

Etymology

From दुस्- (dus-) +‎ स्पृष्ट (spṛṣṭa).

Pronunciation

Noun

दुःस्पृष्ट • (duḥspṛṣṭa) stemn

  1. slight contact, the action of the tongue which produces the sounds ya, ra, la, va
  2. "produced by an incomplete contact of the karaṇa" applied to the phonetic element ḷa which is due to the incomplete contact of the organ at the production of the letter la

Declension

Neuter a-stem declension of दुःस्पृष्ट
singular dual plural
nominative दुःस्पृष्टम् (duḥspṛṣṭam) दुःस्पृष्टे (duḥspṛṣṭe) दुःस्पृष्टानि (duḥspṛṣṭāni)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
accusative दुःस्पृष्टम् (duḥspṛṣṭam) दुःस्पृष्टे (duḥspṛṣṭe) दुःस्पृष्टानि (duḥspṛṣṭāni)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
instrumental दुःस्पृष्टेन (duḥspṛṣṭena) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टैः (duḥspṛṣṭaiḥ)
दुःस्पृष्टेभिः¹ (duḥspṛṣṭebhiḥ¹)
dative दुःस्पृष्टाय (duḥspṛṣṭāya) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टेभ्यः (duḥspṛṣṭebhyaḥ)
ablative दुःस्पृष्टात् (duḥspṛṣṭāt) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टेभ्यः (duḥspṛṣṭebhyaḥ)
genitive दुःस्पृष्टस्य (duḥspṛṣṭasya) दुःस्पृष्टयोः (duḥspṛṣṭayoḥ) दुःस्पृष्टानाम् (duḥspṛṣṭānām)
locative दुःस्पृष्टे (duḥspṛṣṭe) दुःस्पृष्टयोः (duḥspṛṣṭayoḥ) दुःस्पृष्टेषु (duḥspṛṣṭeṣu)
vocative दुःस्पृष्ट (duḥspṛṣṭa) दुःस्पृष्टे (duḥspṛṣṭe) दुःस्पृष्टानि (duḥspṛṣṭāni)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
  • ¹Vedic

Noun

दुःस्पृष्ट • (duḥspṛṣṭa) stemm

  1. any sound produced by slight or incomplete contact

Declension

Masculine a-stem declension of दुःस्पृष्ट
singular dual plural
nominative दुःस्पृष्टः (duḥspṛṣṭaḥ) दुःस्पृष्टौ (duḥspṛṣṭau)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
दुःस्पृष्टाः (duḥspṛṣṭāḥ)
दुःस्पृष्टासः¹ (duḥspṛṣṭāsaḥ¹)
accusative दुःस्पृष्टम् (duḥspṛṣṭam) दुःस्पृष्टौ (duḥspṛṣṭau)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
दुःस्पृष्टान् (duḥspṛṣṭān)
instrumental दुःस्पृष्टेन (duḥspṛṣṭena) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टैः (duḥspṛṣṭaiḥ)
दुःस्पृष्टेभिः¹ (duḥspṛṣṭebhiḥ¹)
dative दुःस्पृष्टाय (duḥspṛṣṭāya) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टेभ्यः (duḥspṛṣṭebhyaḥ)
ablative दुःस्पृष्टात् (duḥspṛṣṭāt) दुःस्पृष्टाभ्याम् (duḥspṛṣṭābhyām) दुःस्पृष्टेभ्यः (duḥspṛṣṭebhyaḥ)
genitive दुःस्पृष्टस्य (duḥspṛṣṭasya) दुःस्पृष्टयोः (duḥspṛṣṭayoḥ) दुःस्पृष्टानाम् (duḥspṛṣṭānām)
locative दुःस्पृष्टे (duḥspṛṣṭe) दुःस्पृष्टयोः (duḥspṛṣṭayoḥ) दुःस्पृष्टेषु (duḥspṛṣṭeṣu)
vocative दुःस्पृष्ट (duḥspṛṣṭa) दुःस्पृष्टौ (duḥspṛṣṭau)
दुःस्पृष्टा¹ (duḥspṛṣṭā¹)
दुःस्पृष्टाः (duḥspṛṣṭāḥ)
दुःस्पृष्टासः¹ (duḥspṛṣṭāsaḥ¹)
  • ¹Vedic

References