द्वय

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *dwayás, from Proto-Indo-European *dwoy-ós.[1] Cognate with Ancient Greek δοιός (doiós), Lithuanian dveji̇̀, Proto-Slavic *dъvojь, Old Norse Tveggi. Related to द्व (dva, two).

Pronunciation

Adjective

द्वय • (dvayá) stem

  1. double, twofold

Declension

Masculine a-stem declension of द्वय
singular dual plural
nominative द्वयः (dvayáḥ) द्वयौ (dvayaú)
द्वया¹ (dvayā́¹)
द्वयाः (dvayā́ḥ)
द्वयासः¹ (dvayā́saḥ¹)
accusative द्वयम् (dvayám) द्वयौ (dvayaú)
द्वया¹ (dvayā́¹)
द्वयान् (dvayā́n)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
vocative द्वय (dváya) द्वयौ (dváyau)
द्वया¹ (dváyā¹)
द्वयाः (dváyāḥ)
द्वयासः¹ (dváyāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of द्वयी
singular dual plural
nominative द्वयी (dvayī) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वय्यः (dvayyaḥ)
द्वयीः¹ (dvayīḥ¹)
accusative द्वयीम् (dvayīm) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वयीः (dvayīḥ)
instrumental द्वय्या (dvayyā) द्वयीभ्याम् (dvayībhyām) द्वयीभिः (dvayībhiḥ)
dative द्वय्यै (dvayyai) द्वयीभ्याम् (dvayībhyām) द्वयीभ्यः (dvayībhyaḥ)
ablative द्वय्याः (dvayyāḥ)
द्वय्यै² (dvayyai²)
द्वयीभ्याम् (dvayībhyām) द्वयीभ्यः (dvayībhyaḥ)
genitive द्वय्याः (dvayyāḥ)
द्वय्यै² (dvayyai²)
द्वय्योः (dvayyoḥ) द्वयीनाम् (dvayīnām)
locative द्वय्याम् (dvayyām) द्वय्योः (dvayyoḥ) द्वयीषु (dvayīṣu)
vocative द्वयि (dvayi) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वय्यः (dvayyaḥ)
द्वयीः¹ (dvayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वय
singular dual plural
nominative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
accusative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
vocative द्वय (dváya) द्वये (dváye) द्वयानि (dváyāni)
द्वया¹ (dváyā¹)
  • ¹Vedic

Noun

द्वय • (dvayá) stemn

  1. pair, couple (set of two)
    Synonyms: युग (yuga), द्वंद्व (dvaṃdva), युगल (yugala), युग्म (yugma)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.94.17:
      अनेन वनवासेन मया प्राप्तं फलद्वयम्
      पितुश् चानृणता धर्मे भरतस्य प्रियं तथा ॥
      anena vanavāsena mayā prāptaṃ phaladvayam.
      pituś cānṛṇatā dharme bharatasya priyaṃ tathā.
      By this exile, I got two fruits: unindebtedness of my father in righteousness and pleasure of Bharata.
  2. duality, falsehood

Declension

Neuter a-stem declension of द्वय
singular dual plural
nominative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
accusative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
vocative द्वय (dváya) द्वये (dváye) द्वयानि (dváyāni)
द्वया¹ (dváyā¹)
  • ¹Vedic

References

  1. ^ Mayrhofer, Manfred (1992–2001) “dvayá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 763

Further reading