द्वेषस्

Sanskrit

Etymology

From Proto-Indo-Iranian *dwáyšas (hostility, dislike), from Proto-Indo-European *dwey-s-ós, from *dwey- (to fear). Cognate with Avestan 𐬛𐬎𐬎𐬀𐬉𐬱𐬀𐬵 (duuaēšah).

Pronunciation

Noun

द्वेषस् • (dvéṣas) stemn

  1. hatred, dislike, hostility
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.2:
      त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
      व्य१॒॑स्मद् द्वेषो॑ वित॒रं व्यंहो॒ व्य् अमी॑वाश् चातयस्वा॒ विषू॑चीः ॥
      tvā́dattebhī rudra śáṃtamebhiḥ śatáṃ hímā aśīya bheṣajébhiḥ.
      vyàsmád dvéṣo vitaráṃ vyáṃho vy ámīvāś cātayasvā víṣūcīḥ.
      With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
      Far from us banish enmity and hatred, and to all quarters maladies and trouble.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Neuter as-stem declension of द्वेषस्
singular dual plural
nominative द्वेषः (dvéṣaḥ) द्वेषसी (dvéṣasī) द्वेषांसि (dvéṣāṃsi)
accusative द्वेषः (dvéṣaḥ) द्वेषसी (dvéṣasī) द्वेषांसि (dvéṣāṃsi)
instrumental द्वेषसा (dvéṣasā) द्वेषोभ्याम् (dvéṣobhyām) द्वेषोभिः (dvéṣobhiḥ)
dative द्वेषसे (dvéṣase) द्वेषोभ्याम् (dvéṣobhyām) द्वेषोभ्यः (dvéṣobhyaḥ)
ablative द्वेषसः (dvéṣasaḥ) द्वेषोभ्याम् (dvéṣobhyām) द्वेषोभ्यः (dvéṣobhyaḥ)
genitive द्वेषसः (dvéṣasaḥ) द्वेषसोः (dvéṣasoḥ) द्वेषसाम् (dvéṣasām)
locative द्वेषसि (dvéṣasi) द्वेषसोः (dvéṣasoḥ) द्वेषःसु (dvéṣaḥsu)
vocative द्वेषः (dvéṣaḥ) द्वेषसी (dvéṣasī) द्वेषांसि (dvéṣāṃsi)

Descendants

  • Bengali: দ্বেষ (deś)