द्वेषस्
Sanskrit
Etymology
From Proto-Indo-Iranian *dwáyšas (“hostility, dislike”), from Proto-Indo-European *dwey-s-ós, from *dwey- (“to fear”). Cognate with Avestan 𐬛𐬎𐬎𐬀𐬉𐬱𐬀𐬵 (duuaēšah).
Pronunciation
- (Vedic) IPA(key): /dʋɐ́j.ʂɐs/
- (Classical Sanskrit) IPA(key): /d̪ʋeː.ʂɐs̪/
Noun
द्वेषस् • (dvéṣas) stem, n
- hatred, dislike, hostility
- c. 1500 BCE – 1000 BCE, Ṛgveda 2.33.2:
- त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
व्य१॒॑स्मद् द्वेषो॑ वित॒रं व्यंहो॒ व्य् अमी॑वाश् चातयस्वा॒ विषू॑चीः ॥- tvā́dattebhī rudra śáṃtamebhiḥ śatáṃ hímā aśīya bheṣajébhiḥ.
vyàsmád dvéṣo vitaráṃ vyáṃho vy ámīvāś cātayasvā víṣūcīḥ. - With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
Far from us banish enmity and hatred, and to all quarters maladies and trouble.
- tvā́dattebhī rudra śáṃtamebhiḥ śatáṃ hímā aśīya bheṣajébhiḥ.
- त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | द्वेषः (dvéṣaḥ) | द्वेषसी (dvéṣasī) | द्वेषांसि (dvéṣāṃsi) |
| accusative | द्वेषः (dvéṣaḥ) | द्वेषसी (dvéṣasī) | द्वेषांसि (dvéṣāṃsi) |
| instrumental | द्वेषसा (dvéṣasā) | द्वेषोभ्याम् (dvéṣobhyām) | द्वेषोभिः (dvéṣobhiḥ) |
| dative | द्वेषसे (dvéṣase) | द्वेषोभ्याम् (dvéṣobhyām) | द्वेषोभ्यः (dvéṣobhyaḥ) |
| ablative | द्वेषसः (dvéṣasaḥ) | द्वेषोभ्याम् (dvéṣobhyām) | द्वेषोभ्यः (dvéṣobhyaḥ) |
| genitive | द्वेषसः (dvéṣasaḥ) | द्वेषसोः (dvéṣasoḥ) | द्वेषसाम् (dvéṣasām) |
| locative | द्वेषसि (dvéṣasi) | द्वेषसोः (dvéṣasoḥ) | द्वेषःसु (dvéṣaḥsu) |
| vocative | द्वेषः (dvéṣaḥ) | द्वेषसी (dvéṣasī) | द्वेषांसि (dvéṣāṃsi) |
Related terms
- द्वेष (dveṣa)
Descendants
- Bengali: দ্বেষ (deś)