धर्मराज

Sanskrit

Alternative scripts

Etymology

Compound of धर्म (dhárma, Dharma) +‎ राजन् (rājan, king)

Pronunciation

Noun

धर्मराज • (dharmarāja) stemm

  1. (Hinduism) an epithet of यमराज.

Declension

Masculine a-stem declension of धर्मराज
singular dual plural
nominative धर्मराजः (dharmarājaḥ) धर्मराजौ (dharmarājau)
धर्मराजा¹ (dharmarājā¹)
धर्मराजाः (dharmarājāḥ)
धर्मराजासः¹ (dharmarājāsaḥ¹)
accusative धर्मराजम् (dharmarājam) धर्मराजौ (dharmarājau)
धर्मराजा¹ (dharmarājā¹)
धर्मराजान् (dharmarājān)
instrumental धर्मराजेन (dharmarājena) धर्मराजाभ्याम् (dharmarājābhyām) धर्मराजैः (dharmarājaiḥ)
धर्मराजेभिः¹ (dharmarājebhiḥ¹)
dative धर्मराजाय (dharmarājāya) धर्मराजाभ्याम् (dharmarājābhyām) धर्मराजेभ्यः (dharmarājebhyaḥ)
ablative धर्मराजात् (dharmarājāt) धर्मराजाभ्याम् (dharmarājābhyām) धर्मराजेभ्यः (dharmarājebhyaḥ)
genitive धर्मराजस्य (dharmarājasya) धर्मराजयोः (dharmarājayoḥ) धर्मराजानाम् (dharmarājānām)
locative धर्मराजे (dharmarāje) धर्मराजयोः (dharmarājayoḥ) धर्मराजेषु (dharmarājeṣu)
vocative धर्मराज (dharmarāja) धर्मराजौ (dharmarājau)
धर्मराजा¹ (dharmarājā¹)
धर्मराजाः (dharmarājāḥ)
धर्मराजासः¹ (dharmarājāsaḥ¹)
  • ¹Vedic