धारयति
Sanskrit
FWOTD – 20 February 2020
Alternative scripts
Alternative scripts
- ধাৰয়তি (Assamese script)
- ᬥᬵᬭᬬᬢᬶ (Balinese script)
- ধারয়তি (Bengali script)
- 𑰠𑰯𑰨𑰧𑰝𑰰 (Bhaiksuki script)
- 𑀥𑀸𑀭𑀬𑀢𑀺 (Brahmi script)
- ဓာရယတိ (Burmese script)
- ધારયતિ (Gujarati script)
- ਧਾਰਯਤਿ (Gurmukhi script)
- 𑌧𑌾𑌰𑌯𑌤𑌿 (Grantha script)
- ꦣꦴꦫꦪꦠꦶ (Javanese script)
- 𑂡𑂰𑂩𑂨𑂞𑂱 (Kaithi script)
- ಧಾರಯತಿ (Kannada script)
- ធារយតិ (Khmer script)
- ຘາຣຍຕິ (Lao script)
- ധാരയതി (Malayalam script)
- ᢡᠠ᠊ᠠᡵᠠᠶᠠᢠᡳ (Manchu script)
- 𑘠𑘰𑘨𑘧𑘝𑘱 (Modi script)
- ᢑᠾᠠᢗᠷᠠᠶ᠋ᠠᢐᠢ (Mongolian script)
- 𑧀𑧑𑧈𑧇𑦽𑧒 (Nandinagari script)
- 𑐢𑐵𑐬𑐫𑐟𑐶 (Newa script)
- ଧାରଯତି (Odia script)
- ꢤꢵꢬꢫꢡꢶ (Saurashtra script)
- 𑆣𑆳𑆫𑆪𑆠𑆴 (Sharada script)
- 𑖠𑖯𑖨𑖧𑖝𑖰 (Siddham script)
- ධාරයති (Sinhalese script)
- 𑩮𑩛𑩼𑩻𑩫𑩑 (Soyombo script)
- 𑚜𑚭𑚤𑚣𑚙𑚮 (Takri script)
- த⁴ாரயதி (Tamil script)
- ధారయతి (Telugu script)
- ธารยติ (Thai script)
- དྷཱ་ར་ཡ་ཏི (Tibetan script)
- 𑒡𑒰𑒩𑒨𑒞𑒱 (Tirhuta script)
- 𑨜𑨊𑨫𑨪𑨙𑨁 (Zanabazar Square script)
Etymology
From the root धृ (dhṛ, “to hold back, stop, restrain”) + -अयति (-ayati). From Proto-Indo-Aryan *dʰāráyati, from Proto-Indo-Iranian *dʰāráyati, from Proto-Indo-European *dʰor-éyeti.
Pronunciation
- (Vedic) IPA(key): /dʱɑː.ɾɐ́.jɐ.ti/
- (Classical Sanskrit) IPA(key): /d̪ʱɑː.ɾɐ.jɐ.t̪i/
Verb
धारयति • (dhāráyati) third-singular indicative (class 10, causative, root धृ)
- to maintain, to hold
- c. 400 BCE, Bhagavad Gītā 6.13:
- समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
सम्प्रेक्षय नासिकाग्रं स्वं दिशश्चानवलोकयन्- samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ.
samprekṣaya nāsikāgraṃ svaṃ diśaścānavalokayan - Holding the trunk, head and neck straight and steady, remaining firm and fixing the gaze on the tip of his nose without looking in other direction.
- samaṃ kāyaśirogrīvaṃ dhārayannacalaṃ sthiraḥ.
- समं कायशिरोग्रीवं धारयन्नचलं स्थिरः।
- to practise
- to undergo, to bear
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
| Nonfinite Forms: धारयितुम् (dhāráyitum) | |||
|---|---|---|---|
| Undeclinable | |||
| Infinitive | धारयितुम् dhāráyitum | ||
| Gerund | धारयित्वा dhārayitvā́ | ||
| Participles | |||
| Masculine/Neuter Gerundive | धारयितव्य / धारनीय dhārayitavyà / dhāranī́ya | ||
| Feminine Gerundive | धारयितव्या / धारनीया dhārayitavyā̀ / dhāranī́yā | ||
| Masculine/Neuter Past Passive Participle | धारित dhāritá | ||
| Feminine Past Passive Participle | धारिता dhāritā́ | ||
| Masculine/Neuter Past Active Participle | धारितवत् dhāritávat | ||
| Feminine Past Active Participle | धारितवती dhāritávatī | ||
| Present: धारयति (dhāráyati), धारयते (dhāráyate) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | धारयति dhāráyati |
धारयतः dhāráyataḥ |
धारयन्ति dhāráyanti |
धारयते dhāráyate |
धारयेते dhāráyete |
धारयन्ते dhāráyante | |
| Second | धारयसि dhāráyasi |
धारयथः dhāráyathaḥ |
धारयथ dhāráyatha |
धारयसे dhāráyase |
धारयेथे dhāráyethe |
धारयध्वे dhāráyadhve | |
| First | धारयामि dhāráyāmi |
धारयावः dhāráyāvaḥ |
धारयामः / धारयामसि¹ dhāráyāmaḥ / dhāráyāmasi¹ |
धारये dhāráye |
धारयावहे dhāráyāvahe |
धारयामहे dhāráyāmahe | |
| Imperative | |||||||
| Third | धारयतु dhāráyatu |
धारयताम् dhāráyatām |
धारयन्तु dhāráyantu |
धारयताम् dhāráyatām |
धारयेताम् dhāráyetām |
धारयन्ताम् dhāráyantām | |
| Second | धारय dhāráya |
धारयतम् dhāráyatam |
धारयत dhāráyata |
धारयस्व dhāráyasva |
धारयेथाम् dhāráyethām |
धारयध्वम् dhāráyadhvam | |
| First | धारयाणि dhāráyāṇi |
धारयाव dhāráyāva |
धारयाम dhāráyāma |
धारयै dhāráyai |
धारयावहै dhāráyāvahai |
धारयामहै dhāráyāmahai | |
| Optative/Potential | |||||||
| Third | धारयेत् dhāráyet |
धारयेताम् dhāráyetām |
धारयेयुः dhāráyeyuḥ |
धारयेत dhāráyeta |
धारयेयाताम् dhāráyeyātām |
धारयेरन् dhāráyeran | |
| Second | धारयेः dhāráyeḥ |
धारयेतम् dhāráyetam |
धारयेत dhāráyeta |
धारयेथाः dhāráyethāḥ |
धारयेयाथाम् dhāráyeyāthām |
धारयेध्वम् dhāráyedhvam | |
| First | धारयेयम् dhāráyeyam |
धारयेव dhāráyeva |
धारयेम dhāráyema |
धारयेय dhāráyeya |
धारयेवहि dhāráyevahi |
धारयेमहि dhāráyemahi | |
| Subjunctive | |||||||
| Third | धारयात् / धारयाति dhāráyāt / dhāráyāti |
धारयातः dhāráyātaḥ |
धारयान् dhāráyān |
धारयाते / धारयातै dhāráyāte / dhāráyātai |
धारयैते dhāráyaite |
धारयन्त / धारयान्तै dhāráyanta / dhāráyāntai | |
| Second | धारयाः / धारयासि dhāráyāḥ / dhāráyāsi |
धारयाथः dhāráyāthaḥ |
धारयाथ dhāráyātha |
धारयासे / धारयासै dhāráyāse / dhāráyāsai |
धारयैथे dhāráyaithe |
धारयाध्वै dhāráyādhvai | |
| First | धारयाणि dhāráyāṇi |
धारयाव dhāráyāva |
धारयाम dhāráyāma |
धारयै dhāráyai |
धारयावहै dhāráyāvahai |
धारयामहै dhāráyāmahai | |
| Participles | |||||||
| धारयत् dhāráyat |
धारयमाण / धारयाण² dhāráyamāṇa / dhārayāṇa² | ||||||
| Notes |
| ||||||
| Imperfect: अधारयत् (ádhārayat), अधारयत (ádhārayata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अधारयत् ádhārayat |
अधारयताम् ádhārayatām |
अधारयन् ádhārayan |
अधारयत ádhārayata |
अधारयेताम् ádhārayetām |
अधारयन्त ádhārayanta |
| Second | अधारयः ádhārayaḥ |
अधारयतम् ádhārayatam |
अधारयत ádhārayata |
अधारयथाः ádhārayathāḥ |
अधारयेथाम् ádhārayethām |
अधारयध्वम् ádhārayadhvam |
| First | अधारयम् ádhārayam |
अधारयाव ádhārayāva |
अधारयाम ádhārayāma |
अधारये ádhāraye |
अधारयावहि ádhārayāvahi |
अधारयामहि ádhārayāmahi |
| Future: धारयिष्यति (dhārayiṣyáti), धारयिष्यते (dhārayiṣyáte) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Indicative | |||||||
| Third | धारयिष्यति dhārayiṣyáti |
धारयिष्यतः dhārayiṣyátaḥ |
धारयिष्यन्ति dhārayiṣyánti |
धारयिष्यते dhārayiṣyáte |
धारयिष्येते dhārayiṣyéte |
धारयिष्यन्ते dhārayiṣyánte | |
| Second | धारयिष्यसि dhārayiṣyási |
धारयिष्यथः dhārayiṣyáthaḥ |
धारयिष्यथ dhārayiṣyátha |
धारयिष्यसे dhārayiṣyáse |
धारयिष्येथे dhārayiṣyéthe |
धारयिष्यध्वे dhārayiṣyádhve | |
| First | धारयिष्यामि dhārayiṣyā́mi |
धारयिष्यावः dhārayiṣyā́vaḥ |
धारयिष्यामः / धारयिष्यामसि¹ dhārayiṣyā́maḥ / dhārayiṣyā́masi¹ |
धारयिष्ये dhārayiṣyé |
धारयिष्यावहे dhārayiṣyā́vahe |
धारयिष्यामहे dhārayiṣyā́mahe | |
| Participles | |||||||
| धारयिष्यत् dhārayiṣyát |
धारयिष्यमाण dhārayiṣyámāṇa | ||||||
| Notes |
| ||||||
| Conditional: अधारयिष्यत् (ádhārayiṣyat), अधारयिष्यत (ádhārayiṣyata) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | अधारयिष्यत् ádhārayiṣyat |
अधारयिष्यताम् ádhārayiṣyatām |
अधारयिष्यन् ádhārayiṣyan |
अधारयिष्यत ádhārayiṣyata |
अधारयिष्येताम् ádhārayiṣyetām |
अधारयिष्यन्त ádhārayiṣyanta |
| Second | अधारयिष्यः ádhārayiṣyaḥ |
अधारयिष्यतम् ádhārayiṣyatam |
अधारयिष्यत ádhārayiṣyata |
अधारयिष्यथाः ádhārayiṣyathāḥ |
अधारयिष्येथाम् ádhārayiṣyethām |
अधारयिष्यध्वम् ádhārayiṣyadhvam |
| First | अधारयिष्यम् ádhārayiṣyam |
अधारयिष्याव ádhārayiṣyāva |
अधारयिष्याम ádhārayiṣyāma |
अधारयिष्ये ádhārayiṣye |
अधारयिष्यावहि ádhārayiṣyāvahi |
अधारयिष्यामहि ádhārayiṣyāmahi |
| Benedictive/Precative: धार्यात् (dhāryā́t) or धार्याः (dhāryā́ḥ), धारयिषीष्ट (dhārayiṣīṣṭá) | |||||||
|---|---|---|---|---|---|---|---|
| Active | Mediopassive | ||||||
| Singular | Dual | Plural | Singular | Dual | Plural | ||
| Optative/Potential | |||||||
| Third | धार्यात् / धार्याः¹ dhāryā́t / dhāryā́ḥ¹ |
धार्यास्ताम् dhāryā́stām |
धार्यासुः dhāryā́suḥ |
धारयिषीष्ट dhārayiṣīṣṭá |
धारयिषीयास्ताम्² dhārayiṣīyā́stām² |
धारयिषीरन् dhārayiṣīrán | |
| Second | धार्याः dhāryā́ḥ |
धार्यास्तम् dhāryā́stam |
धार्यास्त dhāryā́sta |
धारयिषीष्ठाः dhārayiṣīṣṭhā́ḥ |
धारयिषीयास्थाम्² dhārayiṣīyā́sthām² |
धारयिषीढ्वम् dhārayiṣīḍhvám | |
| First | धार्यासम् dhāryā́sam |
धार्यास्व dhāryā́sva |
धार्यास्म dhāryā́sma |
धारयिषीय dhārayiṣīyá |
धारयिषीवहि dhārayiṣīváhi |
धारयिषीमहि dhārayiṣīmáhi | |
| Notes |
| ||||||
| Perfect: धारयामास (dhārayā́mā́sa) or धारयांचकार (dhārayā́ṃcakā́ra), धारयांचक्रे (dhārayā́ṃcakré) | ||||||
|---|---|---|---|---|---|---|
| Active | Mediopassive | |||||
| Singular | Dual | Plural | Singular | Dual | Plural | |
| Indicative | ||||||
| Third | धारयामास / धारयांचकार dhārayā́mā́sa / dhārayā́ṃcakā́ra |
धारयामासतुः / धारयांचक्रतुः dhārayā́māsátuḥ / dhārayā́ṃcakrátuḥ |
धारयामासुः / धारयांचक्रुः dhārayā́māsúḥ / dhārayā́ṃcakrúḥ |
धारयांचक्रे dhārayā́ṃcakré |
धारयांचक्राते dhārayā́ṃcakrā́te |
धारयांचक्रिरे dhārayā́ṃcakriré |
| Second | धारयामासिथ / धारयांचकर्थ dhārayā́mā́sitha / dhārayā́ṃcakártha |
धारयामासथुः / धारयांचक्रथुः dhārayā́māsáthuḥ / dhārayā́ṃcakráthuḥ |
धारयामास / धारयांचक्र dhārayā́māsá / dhārayā́ṃcakrá |
धारयांचकृषे dhārayā́ṃcakṛṣé |
धारयांचक्राथे dhārayā́ṃcakrā́the |
धारयांचकृध्वे dhārayā́ṃcakṛdhvé |
| First | धारयामास / धारयांचकर dhārayā́mā́sa / dhārayā́ṃcakára |
धारयामासिव / धारयांचकृव dhārayā́māsivá / dhārayā́ṃcakṛvá |
धारयामासिम / धारयांचकृम dhārayā́māsimá / dhārayā́ṃcakṛmá |
धारयांचक्रे dhārayā́ṃcakré |
धारयांचकृवहे dhārayā́ṃcakṛváhe |
धारयांचकृमहे dhārayā́ṃcakṛmáhe |
| Participles | ||||||
| धारयामासिवांस् / धारयांचकृवांस् dhārayā́māsivā́ṃs / dhārayā́ṃcakṛvā́ṃs |
धारयांचक्राण dhārayā́ṃcakrāṇá | |||||
Descendants
- Dardic:
- Kalasha: dhār
- Khowar: [script needed] (darik)
- Kashmiri: دارُن (dārun)
- Helu Prakrit:
- Sinhalese: දරනවා (daranawā)
- Magadhi Prakrit:
- Bengali: ধারা (dhara, “to owe”)
- Odia: ଧାରିବା (dhāribā)
- Maharastri Prakrit: 𑀥𑀸𑀭𑀇 (dhāraï)
- Pali: dhāreti
- Sauraseni Prakrit: 𑀥𑀸𑀭𑁂𑀤𑀺 (dhāredi)
- Gujarati: ધારવું (dhārvũ, “to consider, suppose”)
- Hindi: धारना (dhārnā, “to bear”)
- Punjabi: ਧਾਰਨਾ (dhārnā)
- Sindhi: ڌَارَڻُ / धारणु (dhāraṇu)
References
- Monier Williams (1899) “धारयति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 519.