धीर्य

Sanskrit

Alternative scripts

Etymology 1

From धीर (dhī́ra) +‎ -य (-ya), from the root धृ (dhṛ, to hold, to be firm, steadfast).

Pronunciation

Adjective

धीर्य • (dhī́rya) stem

  1. steady, firm, steadfast
  2. resolute, brave, courageous
  3. self-composed, calm
  4. grave
  5. (of a sound) deep, low
Declension
Masculine a-stem declension of धीर्य
singular dual plural
nominative धीर्यः (dhī́ryaḥ) धीर्यौ (dhī́ryau)
धीर्या¹ (dhī́ryā¹)
धीर्याः (dhī́ryāḥ)
धीर्यासः¹ (dhī́ryāsaḥ¹)
accusative धीर्यम् (dhī́ryam) धीर्यौ (dhī́ryau)
धीर्या¹ (dhī́ryā¹)
धीर्यान् (dhī́ryān)
instrumental धीर्येण (dhī́ryeṇa) धीर्याभ्याम् (dhī́ryābhyām) धीर्यैः (dhī́ryaiḥ)
धीर्येभिः¹ (dhī́ryebhiḥ¹)
dative धीर्याय (dhī́ryāya) धीर्याभ्याम् (dhī́ryābhyām) धीर्येभ्यः (dhī́ryebhyaḥ)
ablative धीर्यात् (dhī́ryāt) धीर्याभ्याम् (dhī́ryābhyām) धीर्येभ्यः (dhī́ryebhyaḥ)
genitive धीर्यस्य (dhī́ryasya) धीर्ययोः (dhī́ryayoḥ) धीर्याणाम् (dhī́ryāṇām)
locative धीर्ये (dhī́rye) धीर्ययोः (dhī́ryayoḥ) धीर्येषु (dhī́ryeṣu)
vocative धीर्य (dhī́rya) धीर्यौ (dhī́ryau)
धीर्या¹ (dhī́ryā¹)
धीर्याः (dhī́ryāḥ)
धीर्यासः¹ (dhī́ryāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of धीर्या
singular dual plural
nominative धीर्या (dhī́ryā) धीर्ये (dhī́rye) धीर्याः (dhī́ryāḥ)
accusative धीर्याम् (dhī́ryām) धीर्ये (dhī́rye) धीर्याः (dhī́ryāḥ)
instrumental धीर्यया (dhī́ryayā)
धीर्या¹ (dhī́ryā¹)
धीर्याभ्याम् (dhī́ryābhyām) धीर्याभिः (dhī́ryābhiḥ)
dative धीर्यायै (dhī́ryāyai) धीर्याभ्याम् (dhī́ryābhyām) धीर्याभ्यः (dhī́ryābhyaḥ)
ablative धीर्यायाः (dhī́ryāyāḥ)
धीर्यायै² (dhī́ryāyai²)
धीर्याभ्याम् (dhī́ryābhyām) धीर्याभ्यः (dhī́ryābhyaḥ)
genitive धीर्यायाः (dhī́ryāyāḥ)
धीर्यायै² (dhī́ryāyai²)
धीर्ययोः (dhī́ryayoḥ) धीर्याणाम् (dhī́ryāṇām)
locative धीर्यायाम् (dhī́ryāyām) धीर्ययोः (dhī́ryayoḥ) धीर्यासु (dhī́ryāsu)
vocative धीर्ये (dhī́rye) धीर्ये (dhī́rye) धीर्याः (dhī́ryāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर्य
singular dual plural
nominative धीर्यम् (dhī́ryam) धीर्ये (dhī́rye) धीर्याणि (dhī́ryāṇi)
धीर्या¹ (dhī́ryā¹)
accusative धीर्यम् (dhī́ryam) धीर्ये (dhī́rye) धीर्याणि (dhī́ryāṇi)
धीर्या¹ (dhī́ryā¹)
instrumental धीर्येण (dhī́ryeṇa) धीर्याभ्याम् (dhī́ryābhyām) धीर्यैः (dhī́ryaiḥ)
धीर्येभिः¹ (dhī́ryebhiḥ¹)
dative धीर्याय (dhī́ryāya) धीर्याभ्याम् (dhī́ryābhyām) धीर्येभ्यः (dhī́ryebhyaḥ)
ablative धीर्यात् (dhī́ryāt) धीर्याभ्याम् (dhī́ryābhyām) धीर्येभ्यः (dhī́ryebhyaḥ)
genitive धीर्यस्य (dhī́ryasya) धीर्ययोः (dhī́ryayoḥ) धीर्याणाम् (dhī́ryāṇām)
locative धीर्ये (dhī́rye) धीर्ययोः (dhī́ryayoḥ) धीर्येषु (dhī́ryeṣu)
vocative धीर्य (dhī́rya) धीर्ये (dhī́rye) धीर्याणि (dhī́ryāṇi)
धीर्या¹ (dhī́ryā¹)
  • ¹Vedic
Descendants
  • Hindi: धीरज (dhīraj)
  • Punjabi: ਧੀਰਜ (dhīraj)

Etymology 2

From धीर (dhī́ra), from the root धी (dhī, to think, to contemplate, to reflect).

Pronunciation

Noun

धीर्य • (dhīryà) stemn (metrical Vedic dhīríya)

  1. intelligence, prudence
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.27.11:
      न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
      पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
      na dakṣiṇā vi cikite na savyā na prācīnamādityā nota paścā.
      pākyā cidvasavo dhīryā cidyuṣmānīto abhayaṃ jyotiraśyām.
      Neither the right nor left do I distinguish, neither the east nor the west, O Ādityas.
      Simple and guided by your wisdom, O Vasus, may I attain the light that brings no danger.
Declension
Neuter a-stem declension of धीर्य
singular dual plural
nominative धीर्यम् (dhīryàm) धीर्ये (dhīryè) धीर्याणि (dhīryā̀ṇi)
धीर्या¹ (dhīryā̀¹)
accusative धीर्यम् (dhīryàm) धीर्ये (dhīryè) धीर्याणि (dhīryā̀ṇi)
धीर्या¹ (dhīryā̀¹)
instrumental धीर्येण (dhīryèṇa) धीर्याभ्याम् (dhīryā̀bhyām) धीर्यैः (dhīryaìḥ)
धीर्येभिः¹ (dhīryèbhiḥ¹)
dative धीर्याय (dhīryā̀ya) धीर्याभ्याम् (dhīryā̀bhyām) धीर्येभ्यः (dhīryèbhyaḥ)
ablative धीर्यात् (dhīryā̀t) धीर्याभ्याम् (dhīryā̀bhyām) धीर्येभ्यः (dhīryèbhyaḥ)
genitive धीर्यस्य (dhīryàsya) धीर्ययोः (dhīryàyoḥ) धीर्याणाम् (dhīryā̀ṇām)
locative धीर्ये (dhīryè) धीर्ययोः (dhīryàyoḥ) धीर्येषु (dhīryèṣu)
vocative धीर्य (dhī́rya) धीर्ये (dhī́rye) धीर्याणि (dhī́ryāṇi)
धीर्या¹ (dhī́ryā¹)
  • ¹Vedic

Further reading