धृति

Sanskrit

Alternative scripts

Etymology

From the root धृ (dhṛ) +‎ -ति (-ti).

Pronunciation

Noun

धृति • (dhṛ́ti) stemf

  1. constancy, firmness

Declension

Feminine i-stem declension of धृति
singular dual plural
nominative धृतिः (dhṛ́tiḥ) धृती (dhṛ́tī) धृतयः (dhṛ́tayaḥ)
accusative धृतिम् (dhṛ́tim) धृती (dhṛ́tī) धृतीः (dhṛ́tīḥ)
instrumental धृत्या (dhṛ́tyā)
धृती¹ (dhṛ́tī¹)
धृतिभ्याम् (dhṛ́tibhyām) धृतिभिः (dhṛ́tibhiḥ)
dative धृतये (dhṛ́taye)
धृत्यै² (dhṛ́tyai²)
धृती¹ (dhṛ́tī¹)
धृतिभ्याम् (dhṛ́tibhyām) धृतिभ्यः (dhṛ́tibhyaḥ)
ablative धृतेः (dhṛ́teḥ)
धृत्याः² (dhṛ́tyāḥ²)
धृत्यै³ (dhṛ́tyai³)
धृतिभ्याम् (dhṛ́tibhyām) धृतिभ्यः (dhṛ́tibhyaḥ)
genitive धृतेः (dhṛ́teḥ)
धृत्याः² (dhṛ́tyāḥ²)
धृत्यै³ (dhṛ́tyai³)
धृत्योः (dhṛ́tyoḥ) धृतीनाम् (dhṛ́tīnām)
locative धृतौ (dhṛ́tau)
धृत्याम्² (dhṛ́tyām²)
धृता¹ (dhṛ́tā¹)
धृत्योः (dhṛ́tyoḥ) धृतिषु (dhṛ́tiṣu)
vocative धृते (dhṛ́te) धृती (dhṛ́tī) धृतयः (dhṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

  • अधृति (ádhṛti)
  • उद्धृति (uddhṛti)
  • विधृति (vídhṛti)
  • सत्यधृति (satyádhṛti)
  • स्वधृति (svádhṛti)

References