धृष्णु

Sanskrit

Alternative scripts

Etymology

Compare धृष्णोति (dhṛṣṇoti).

Pronunciation

Adjective

धृष्णु • (dhṛṣṇu) stem (root धृष्)

  1. bold, courageous, fierce, violent, strong (said of Indra, Soma, the Maruts; fire, weapons, etc)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.81.3:
      यदु॒दीर॑त आ॒जयो॑ धृ॒ष्णवे॑ धीयते॒ धना॑
      yádudī́rata ājáyo dhṛṣṇáve dhīyate dhánā.
      When war and battles are on foot, booty is laid before the bold.
  2. impudent, shameless

Declension

Masculine u-stem declension of धृष्णु
singular dual plural
nominative धृष्णुः (dhṛṣṇuḥ) धृष्णू (dhṛṣṇū) धृष्णवः (dhṛṣṇavaḥ)
accusative धृष्णुम् (dhṛṣṇum) धृष्णू (dhṛṣṇū) धृष्णून् (dhṛṣṇūn)
instrumental धृष्णुना (dhṛṣṇunā)
धृष्ण्वा¹ (dhṛṣṇvā¹)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभिः (dhṛṣṇubhiḥ)
dative धृष्णवे (dhṛṣṇave) धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
ablative धृष्णोः (dhṛṣṇoḥ) धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
genitive धृष्णोः (dhṛṣṇoḥ) धृष्ण्वोः (dhṛṣṇvoḥ) धृष्णूनाम् (dhṛṣṇūnām)
locative धृष्णौ (dhṛṣṇau) धृष्ण्वोः (dhṛṣṇvoḥ) धृष्णुषु (dhṛṣṇuṣu)
vocative धृष्णो (dhṛṣṇo) धृष्णू (dhṛṣṇū) धृष्णवः (dhṛṣṇavaḥ)
  • ¹Vedic
Feminine u-stem declension of धृष्णु
singular dual plural
nominative धृष्णुः (dhṛṣṇuḥ) धृष्णू (dhṛṣṇū) धृष्णवः (dhṛṣṇavaḥ)
accusative धृष्णुम् (dhṛṣṇum) धृष्णू (dhṛṣṇū) धृष्णूः (dhṛṣṇūḥ)
instrumental धृष्ण्वा (dhṛṣṇvā) धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभिः (dhṛṣṇubhiḥ)
dative धृष्णवे (dhṛṣṇave)
धृष्ण्वै¹ (dhṛṣṇvai¹)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
ablative धृष्णोः (dhṛṣṇoḥ)
धृष्ण्वाः¹ (dhṛṣṇvāḥ¹)
धृष्ण्वै² (dhṛṣṇvai²)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
genitive धृष्णोः (dhṛṣṇoḥ)
धृष्ण्वाः¹ (dhṛṣṇvāḥ¹)
धृष्ण्वै² (dhṛṣṇvai²)
धृष्ण्वोः (dhṛṣṇvoḥ) धृष्णूनाम् (dhṛṣṇūnām)
locative धृष्णौ (dhṛṣṇau)
धृष्ण्वाम्¹ (dhṛṣṇvām¹)
धृष्ण्वोः (dhṛṣṇvoḥ) धृष्णुषु (dhṛṣṇuṣu)
vocative धृष्णो (dhṛṣṇo) धृष्णू (dhṛṣṇū) धृष्णवः (dhṛṣṇavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of धृष्णु
singular dual plural
nominative धृष्णु (dhṛṣṇu) धृष्णुनी (dhṛṣṇunī) धृष्णूनि (dhṛṣṇūni)
धृष्णु¹ (dhṛṣṇu¹)
धृष्णू¹ (dhṛṣṇū¹)
accusative धृष्णु (dhṛṣṇu) धृष्णुनी (dhṛṣṇunī) धृष्णूनि (dhṛṣṇūni)
धृष्णु¹ (dhṛṣṇu¹)
धृष्णू¹ (dhṛṣṇū¹)
instrumental धृष्णुना (dhṛṣṇunā)
धृष्ण्वा¹ (dhṛṣṇvā¹)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभिः (dhṛṣṇubhiḥ)
dative धृष्णुने (dhṛṣṇune)
धृष्णवे (dhṛṣṇave)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
ablative धृष्णुनः (dhṛṣṇunaḥ)
धृष्णोः (dhṛṣṇoḥ)
धृष्णुभ्याम् (dhṛṣṇubhyām) धृष्णुभ्यः (dhṛṣṇubhyaḥ)
genitive धृष्णुनः (dhṛṣṇunaḥ)
धृष्णोः (dhṛṣṇoḥ)
धृष्णुनोः (dhṛṣṇunoḥ)
धृष्ण्वोः (dhṛṣṇvoḥ)
धृष्णूनाम् (dhṛṣṇūnām)
locative धृष्णुनि (dhṛṣṇuni)
धृष्णौ (dhṛṣṇau)
धृष्णुनोः (dhṛṣṇunoḥ)
धृष्ण्वोः (dhṛṣṇvoḥ)
धृष्णुषु (dhṛṣṇuṣu)
vocative धृष्णु (dhṛṣṇu)
धृष्णो (dhṛṣṇo)
धृष्णुनी (dhṛṣṇunī) धृष्णूनि (dhṛṣṇūni)
धृष्णु¹ (dhṛṣṇu¹)
धृष्णू¹ (dhṛṣṇū¹)
  • ¹Vedic

Derived terms

  • धृष्णुत्व (dhṛṣṇutva, boldness)

Adverb

धृष्णु • (dhṛṣṇu)

  1. boldly, strongly, with force

References