नक्षत्र

Hindi

Etymology

Borrowed from Sanskrit नक्षत्र (nákṣatra).

Pronunciation

  • (Delhi) IPA(key): /nək.ʂət̪.ɾᵊ/, [nɐk.ʃɐt̪.ɾᵊ]

Noun

नक्षत्र • (nakṣatram

  1. star or any astronomical object
  2. constellation

Declension

Declension of नक्षत्र (masc cons-stem)
singular plural
direct नक्षत्र
nakṣatra
नक्षत्र
nakṣatra
oblique नक्षत्र
nakṣatra
नक्षत्रों
nakṣatrõ
vocative नक्षत्र
nakṣatra
नक्षत्रो
nakṣatro

Synonyms

Sanskrit

Alternative scripts

Etymology

Possibly from an earlier *nák-kṣatra (ruling over the night), from नक् (nák, night) +‎ क्षत्र (kṣatrá, dominion, rule). Alternatively, from the root नक्ष् (nakṣ, to reach), itself related to नश् (naś, to reach).[1]

Pronunciation

Noun

नक्षत्र • (nákṣatra) stemn or m

  1. a star or any heavenly body
    Synonyms: स्तृ (stṛ), तृ (tṛ)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.50.2:
      अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
      सूरा॑य वि॒श्वच॑क्षसे ॥
      ápa tyé tāyávo yathā nákṣatrā yantyaktúbhiḥ.
      sū́rāya viśvácakṣase.
      The stars pass away, like thieves, together with their beams,
      Before the all-beholding Sun.
  2. the Sun
  3. an asterism or constellation through which the moon passes, a lunar mansion

Declension

Neuter a-stem declension of नक्षत्र
singular dual plural
nominative नक्षत्रम् (nákṣatram) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
accusative नक्षत्रम् (nákṣatram) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
instrumental नक्षत्रेण (nákṣatreṇa) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रैः (nákṣatraiḥ)
नक्षत्रेभिः¹ (nákṣatrebhiḥ¹)
dative नक्षत्राय (nákṣatrāya) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
ablative नक्षत्रात् (nákṣatrāt) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
genitive नक्षत्रस्य (nákṣatrasya) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्राणाम् (nákṣatrāṇām)
locative नक्षत्रे (nákṣatre) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्रेषु (nákṣatreṣu)
vocative नक्षत्र (nákṣatra) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
  • ¹Vedic
Masculine a-stem declension of नक्षत्र
singular dual plural
nominative नक्षत्रः (nákṣatraḥ) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्राः (nákṣatrāḥ)
नक्षत्रासः¹ (nákṣatrāsaḥ¹)
accusative नक्षत्रम् (nákṣatram) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्रान् (nákṣatrān)
instrumental नक्षत्रेण (nákṣatreṇa) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रैः (nákṣatraiḥ)
नक्षत्रेभिः¹ (nákṣatrebhiḥ¹)
dative नक्षत्राय (nákṣatrāya) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
ablative नक्षत्रात् (nákṣatrāt) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
genitive नक्षत्रस्य (nákṣatrasya) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्राणाम् (nákṣatrāṇām)
locative नक्षत्रे (nákṣatre) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्रेषु (nákṣatreṣu)
vocative नक्षत्र (nákṣatra) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्राः (nákṣatrāḥ)
नक्षत्रासः¹ (nákṣatrāsaḥ¹)
  • ¹Vedic

Derived terms

  • नक्षत्रिय (nakṣatríya)

Descendants

  • Dardic:
    • Kashmiri: نێچھَتُر (nechatur), نێچھۆتُ (nechotu)
  • Gandhari: 𐨣𐨐𐨿𐨮𐨟𐨿𐨪 (nakṣatra)
  • Pali: nakkhatta
  • Prakrit: 𑀡𑀓𑁆𑀔𑀢𑁆𑀢 (ṇakkhatta)
    • Central:
      • Ardhamagadhi Prakrit:
      • Sauraseni Prakrit:
        • Hindustani: nakhat
    • Eastern:
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Punjabi: nakhattar
            Gurmukhi script: ਨਖੱਤਰ
            Shahmukhi script: نَکھَتَّر
        • Vracada Apabhramsa:
          • Sindhi: nakhaṭru
            Arabic script: نَکَٽرُ
            Devanagari script: नखट्रु
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ނަކަތް (nakat̊)
        • Sinhalese: නකත (nakata), නැකැත (nækæta)
    • Western:
      • Sauraseni Prakrit:
        • Gujarati: નખેતર (nakhetar)

Borrowed terms

References

  1. ^ Mayrhofer, Manfred (1996) “nákṣatra-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 4

Further reading