निक्त

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *nikʷ-tó-s (washed, cleansed). Cognate with Old Irish necht, Ancient Greek ἄ-νιπτος (á-niptos, unwashed, unclean).

    Pronunciation

    Adjective

    निक्त • (niktá) stem (root निज्)

    1. washed, cleansed, purified, bathed
      Synonyms: स्नात (snāta), मृष्ट (mṛṣṭa)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 8.2.2:
        नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
        अश्वो न निक्तो नदीषु ॥
        nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ.
        aśvo na nikto nadīṣu.
        [The Soma herb is] washed by the men, pressed out with stones, strained through the filter made of wool
        Like a horse bathed in the river.

    Declension

    Masculine a-stem declension of निक्त
    singular dual plural
    nominative निक्तः (niktáḥ) निक्तौ (niktaú)
    निक्ता¹ (niktā́¹)
    निक्ताः (niktā́ḥ)
    निक्तासः¹ (niktā́saḥ¹)
    accusative निक्तम् (niktám) निक्तौ (niktaú)
    निक्ता¹ (niktā́¹)
    निक्तान् (niktā́n)
    instrumental निक्तेन (nikténa) निक्ताभ्याम् (niktā́bhyām) निक्तैः (niktaíḥ)
    निक्तेभिः¹ (niktébhiḥ¹)
    dative निक्ताय (niktā́ya) निक्ताभ्याम् (niktā́bhyām) निक्तेभ्यः (niktébhyaḥ)
    ablative निक्तात् (niktā́t) निक्ताभ्याम् (niktā́bhyām) निक्तेभ्यः (niktébhyaḥ)
    genitive निक्तस्य (niktásya) निक्तयोः (niktáyoḥ) निक्तानाम् (niktā́nām)
    locative निक्ते (nikté) निक्तयोः (niktáyoḥ) निक्तेषु (niktéṣu)
    vocative निक्त (níkta) निक्तौ (níktau)
    निक्ता¹ (níktā¹)
    निक्ताः (níktāḥ)
    निक्तासः¹ (níktāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of निक्ता
    singular dual plural
    nominative निक्ता (niktā́) निक्ते (nikté) निक्ताः (niktā́ḥ)
    accusative निक्ताम् (niktā́m) निक्ते (nikté) निक्ताः (niktā́ḥ)
    instrumental निक्तया (niktáyā)
    निक्ता¹ (niktā́¹)
    निक्ताभ्याम् (niktā́bhyām) निक्ताभिः (niktā́bhiḥ)
    dative निक्तायै (niktā́yai) निक्ताभ्याम् (niktā́bhyām) निक्ताभ्यः (niktā́bhyaḥ)
    ablative निक्तायाः (niktā́yāḥ)
    निक्तायै² (niktā́yai²)
    निक्ताभ्याम् (niktā́bhyām) निक्ताभ्यः (niktā́bhyaḥ)
    genitive निक्तायाः (niktā́yāḥ)
    निक्तायै² (niktā́yai²)
    निक्तयोः (niktáyoḥ) निक्तानाम् (niktā́nām)
    locative निक्तायाम् (niktā́yām) निक्तयोः (niktáyoḥ) निक्तासु (niktā́su)
    vocative निक्ते (níkte) निक्ते (níkte) निक्ताः (níktāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of निक्त
    singular dual plural
    nominative निक्तम् (niktám) निक्ते (nikté) निक्तानि (niktā́ni)
    निक्ता¹ (niktā́¹)
    accusative निक्तम् (niktám) निक्ते (nikté) निक्तानि (niktā́ni)
    निक्ता¹ (niktā́¹)
    instrumental निक्तेन (nikténa) निक्ताभ्याम् (niktā́bhyām) निक्तैः (niktaíḥ)
    निक्तेभिः¹ (niktébhiḥ¹)
    dative निक्ताय (niktā́ya) निक्ताभ्याम् (niktā́bhyām) निक्तेभ्यः (niktébhyaḥ)
    ablative निक्तात् (niktā́t) निक्ताभ्याम् (niktā́bhyām) निक्तेभ्यः (niktébhyaḥ)
    genitive निक्तस्य (niktásya) निक्तयोः (niktáyoḥ) निक्तानाम् (niktā́nām)
    locative निक्ते (nikté) निक्तयोः (niktáyoḥ) निक्तेषु (niktéṣu)
    vocative निक्त (níkta) निक्ते (níkte) निक्तानि (níktāni)
    निक्ता¹ (níktā¹)
    • ¹Vedic

    Descendants

    • Prakrit: णिक्क (ṇikka)

    References