निर्वाहयति

Sanskrit

Alternative scripts

Etymology

निर्- (nir-) +‎ वाहयति (vāhayati), the latter being from Proto-Indo-European *weǵʰ- (to bring, transport).

Pronunciation

Verb

निर्वाहयति • (nirvāhayati) third-singular indicative (type P, causative, root निर्वह्)

  1. to perform, accomplish
  2. to pass, spend time

Conjugation

Present: निर्वाहयति (nirvāhayati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third निर्वाहयति
nirvāhayati
निर्वाहयतः
nirvāhayataḥ
निर्वाहयन्ति
nirvāhayanti
-
-
-
-
-
-
Second निर्वाहयसि
nirvāhayasi
निर्वाहयथः
nirvāhayathaḥ
निर्वाहयथ
nirvāhayatha
-
-
-
-
-
-
First निर्वाहयामि
nirvāhayāmi
निर्वाहयावः
nirvāhayāvaḥ
निर्वाहयामः / निर्वाहयामसि¹
nirvāhayāmaḥ / nirvāhayāmasi¹
-
-
-
-
-
-
Imperative
Third निर्वाहयतु
nirvāhayatu
निर्वाहयताम्
nirvāhayatām
निर्वाहयन्तु
nirvāhayantu
-
-
-
-
-
-
Second निर्वाहय
nirvāhaya
निर्वाहयतम्
nirvāhayatam
निर्वाहयत
nirvāhayata
-
-
-
-
-
-
First निर्वाहयाणि
nirvāhayāṇi
निर्वाहयाव
nirvāhayāva
निर्वाहयाम
nirvāhayāma
-
-
-
-
-
-
Optative/Potential
Third निर्वाहयेत्
nirvāhayet
निर्वाहयेताम्
nirvāhayetām
निर्वाहयेयुः
nirvāhayeyuḥ
-
-
-
-
-
-
Second निर्वाहयेः
nirvāhayeḥ
निर्वाहयेतम्
nirvāhayetam
निर्वाहयेत
nirvāhayeta
-
-
-
-
-
-
First निर्वाहयेयम्
nirvāhayeyam
निर्वाहयेव
nirvāhayeva
निर्वाहयेम
nirvāhayema
-
-
-
-
-
-
Subjunctive
Third निर्वाहयात् / निर्वाहयाति
nirvāhayāt / nirvāhayāti
निर्वाहयातः
nirvāhayātaḥ
निर्वाहयान्
nirvāhayān
-
-
-
-
-
-
Second निर्वाहयाः / निर्वाहयासि
nirvāhayāḥ / nirvāhayāsi
निर्वाहयाथः
nirvāhayāthaḥ
निर्वाहयाथ
nirvāhayātha
-
-
-
-
-
-
First निर्वाहयाणि
nirvāhayāṇi
निर्वाहयाव
nirvāhayāva
निर्वाहयाम
nirvāhayāma
-
-
-
-
-
-
Participles
निर्वाहयत्
nirvāhayat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: निरवाहयत् (niravāhayat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third निरवाहयत्
niravāhayat
निरवाहयताम्
niravāhayatām
निरवाहयन्
niravāhayan
-
-
-
-
-
-
Second निरवाहयः
niravāhayaḥ
निरवाहयतम्
niravāhayatam
निरवाहयत
niravāhayata
-
-
-
-
-
-
First निरवाहयम्
niravāhayam
निरवाहयाव
niravāhayāva
निरवाहयाम
niravāhayāma
-
-
-
-
-
-

Descendants

  • Pali: निब्बाहति (nibbāhati)
  • Prakrit: णिव्वाहिअ (ṇivvāhia, passed), णिव्वाहण (ṇivvāhaṇa)

References