नीलग्रीव

Sanskrit

Alternative scripts

Etymology

Compound of नील (nīla, dark blie/black) +‎ ग्रीवा (grīvā, neck, throat). See also नीलकण्ठ (nīlakaṇṭha).

Pronunciation

Adjective

नीलग्रीव • (nī́lagrīva) stem

  1. blue necked (often applied to Rudra)
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.9:
      नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ।
      namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe. atho ye asya satvānoʼhaṃ tebhyoʼkarannamaḥ.
      Homage to the blue-necked, to the thousand-eyed, to the bountiful [Rudra].
      And to those that are his warriors I have paid my homage.

Declension

Masculine a-stem declension of नीलग्रीव
singular dual plural
nominative नीलग्रीवः (nī́lagrīvaḥ) नीलग्रीवौ (nī́lagrīvau)
नीलग्रीवा¹ (nī́lagrīvā¹)
नीलग्रीवाः (nī́lagrīvāḥ)
नीलग्रीवासः¹ (nī́lagrīvāsaḥ¹)
accusative नीलग्रीवम् (nī́lagrīvam) नीलग्रीवौ (nī́lagrīvau)
नीलग्रीवा¹ (nī́lagrīvā¹)
नीलग्रीवान् (nī́lagrīvān)
instrumental नीलग्रीवेण (nī́lagrīveṇa) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवैः (nī́lagrīvaiḥ)
नीलग्रीवेभिः¹ (nī́lagrīvebhiḥ¹)
dative नीलग्रीवाय (nī́lagrīvāya) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवेभ्यः (nī́lagrīvebhyaḥ)
ablative नीलग्रीवात् (nī́lagrīvāt) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवेभ्यः (nī́lagrīvebhyaḥ)
genitive नीलग्रीवस्य (nī́lagrīvasya) नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवाणाम् (nī́lagrīvāṇām)
locative नीलग्रीवे (nī́lagrīve) नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवेषु (nī́lagrīveṣu)
vocative नीलग्रीव (nī́lagrīva) नीलग्रीवौ (nī́lagrīvau)
नीलग्रीवा¹ (nī́lagrīvā¹)
नीलग्रीवाः (nī́lagrīvāḥ)
नीलग्रीवासः¹ (nī́lagrīvāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नीलग्रीवा
singular dual plural
nominative नीलग्रीवा (nī́lagrīvā) नीलग्रीवे (nī́lagrīve) नीलग्रीवाः (nī́lagrīvāḥ)
accusative नीलग्रीवाम् (nī́lagrīvām) नीलग्रीवे (nī́lagrīve) नीलग्रीवाः (nī́lagrīvāḥ)
instrumental नीलग्रीवया (nī́lagrīvayā)
नीलग्रीवा¹ (nī́lagrīvā¹)
नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवाभिः (nī́lagrīvābhiḥ)
dative नीलग्रीवायै (nī́lagrīvāyai) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवाभ्यः (nī́lagrīvābhyaḥ)
ablative नीलग्रीवायाः (nī́lagrīvāyāḥ)
नीलग्रीवायै² (nī́lagrīvāyai²)
नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवाभ्यः (nī́lagrīvābhyaḥ)
genitive नीलग्रीवायाः (nī́lagrīvāyāḥ)
नीलग्रीवायै² (nī́lagrīvāyai²)
नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवाणाम् (nī́lagrīvāṇām)
locative नीलग्रीवायाम् (nī́lagrīvāyām) नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवासु (nī́lagrīvāsu)
vocative नीलग्रीवे (nī́lagrīve) नीलग्रीवे (nī́lagrīve) नीलग्रीवाः (nī́lagrīvāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नीलग्रीव
singular dual plural
nominative नीलग्रीवम् (nī́lagrīvam) नीलग्रीवे (nī́lagrīve) नीलग्रीवाणि (nī́lagrīvāṇi)
नीलग्रीवा¹ (nī́lagrīvā¹)
accusative नीलग्रीवम् (nī́lagrīvam) नीलग्रीवे (nī́lagrīve) नीलग्रीवाणि (nī́lagrīvāṇi)
नीलग्रीवा¹ (nī́lagrīvā¹)
instrumental नीलग्रीवेण (nī́lagrīveṇa) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवैः (nī́lagrīvaiḥ)
नीलग्रीवेभिः¹ (nī́lagrīvebhiḥ¹)
dative नीलग्रीवाय (nī́lagrīvāya) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवेभ्यः (nī́lagrīvebhyaḥ)
ablative नीलग्रीवात् (nī́lagrīvāt) नीलग्रीवाभ्याम् (nī́lagrīvābhyām) नीलग्रीवेभ्यः (nī́lagrīvebhyaḥ)
genitive नीलग्रीवस्य (nī́lagrīvasya) नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवाणाम् (nī́lagrīvāṇām)
locative नीलग्रीवे (nī́lagrīve) नीलग्रीवयोः (nī́lagrīvayoḥ) नीलग्रीवेषु (nī́lagrīveṣu)
vocative नीलग्रीव (nī́lagrīva) नीलग्रीवे (nī́lagrīve) नीलग्रीवाणि (nī́lagrīvāṇi)
नीलग्रीवा¹ (nī́lagrīvā¹)
  • ¹Vedic